पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९३
चतुर्थोऽङ्कः।

 (स्थानकेनावलोक्य) अये! कृताहारकः संवृत्तः । भवतु । समीपमस्य गत्वा पृच्छामि । ( अनन्तरे चर्चरी)

हंइं पैं पुच्छिमि आअक्खहि गअवरु
 ललिअपहारे णासिअतरुवरु ।
दूरविणिज्जिअससहरकन्ती
  दिट्ठी पिअ पैं संमुहजन्ती ॥ ४५ ॥

[अहं त्वां पृच्छामि आचक्ष्व गजवर
 ललितप्रहारेण नाशिततरुवर ।
दूरविनिर्जितशशधरकान्ति-
 र्दृष्टा प्रिया त्वया संमुखं यान्ती ॥ ४५ ॥]

(पदद्वयं पुरत उपसृत्य)


 स्थानकं कश्चन आलापविशेषः "स्थानकं तद्वदेव स्यात् पृथग्भूतविदारिकम्" इति नाट्याचार्याः । तेन आलापेन विलोक्य अये इति आश्चर्ये । अयं गजेन्द्रः कृताहारकः कृतभोजनः संवृत्तः । अनेन स्वकीयमाह्निकं निर्वृत्तम् भोजनादिकं कृतम् । भवतु अस्य समीपं गत्वा पृच्छामि । (अनन्तरे चर्चरीरागेण प्रियायाः वृत्तान्तं पृच्छति ।)

 अहमिति-हे गजवर ! अहं त्वां पृच्छामि आचक्ष्व कथय ! ललितेन मृदुना प्रहारेण नाशितः तरुवरः येन सः तत्सम्बुद्धो हे गजवर ! त्वया दूरेण दूरं अत्यन्तं वा विनिर्जिता तिरस्कृता अपहसिता वा शशधरस्य चन्द्रमसः कान्तिर्यया तादृशी मम प्रिया तव संमुखं यान्ती गच्छन्ती दृष्टा किम् ? हे गजेन्द्र ! स्वस्याह्लादकत्वनिष्कलङ्कत्वादिगुणैरत्यन्तं पराजितपार्वणशर्वरीश्वरा मम प्रिया किं त्वया दृष्टा इति प्रश्नः ।

 अत्र शशधरपदेन शशं कलङ्कं धारयतीति शशधर इति व्युत्पत्त्या सकलङ्कत्वं तस्य द्योतनाय पदस्यास्य ग्रहणम् । पुनश्च चन्द्रमसि कलङ्कदर्शनम् तस्मिन् पूर्णे सति भवति अतः शशधरपदेन चन्द्रमसः पार्वणत्वं गम्यते ।

 अत्र चन्द्रमसः उपमानभूतस्य न्यग्भावात् तदाननस्य च वैशिष्ट्यप्रतिपादनात् व्यतिरेकालङ्कारः । अत्र च प्रथमद्वितीयचरणान्तौ तृतीयचरमचरणान्तौ सदृशौ यथा वरु-वरु; कन्ती-जन्ती इत्यतः अन्त्यानुप्रासालङ्कारश्च-यदुक्तं दर्पणे, "व्यञ्जनं चेद्यथावस्थं सहाद्येन स्वरेण तु । आवर्त्ततेऽन्त्ययोज्यत्वादन्त्यानुप्रास एव तत्"॥ ४५ ॥

(पदद्वयं पुरतः उपसृत्य चलित्वा)

१७ विक्र०