पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८९
चतुर्थोऽङ्कः
यावदन्यमवकाशमवगाहिष्ये। (द्विपदिकया परिक्रम्यमवलोक्य च)
अये!

इदं रुणद्धि मां पद्ममन्तःक्वणितपदपदम् ॥
मया दष्टाधरं तस्याः ससीत्कारमिवाननम् ॥ ४०॥

 इतोगतस्यानुशयो मा भूदित्यस्मिन्नपि कमलसेविनि भ्रमरे प्रणयं करिष्ये ।

(अस्यान्तरे अर्धद्विचतुरस्रकः)


 भवतु तावदन्यमवकाशं स्थानमवगाहिष्ये गमिष्यामि । (द्विपदिकया परिक्रम्य अवलोक्य च ) अये इति विस्मये ।

 इदमिति -परत्र गन्तुमिच्छुः राजा भ्रमररवेण रुद्धः स्वनिरोधकारणमाह । हंसस्य गतिसामान्यात् , पिकस्य रवसामान्यात् , श्रोणीदेशसामान्याच्च रथाङ्गस्य औपम्यं प्रेक्ष्य इतस्ततो निरुद्धो बभूव इहापि प्रेमपारवश्यात् सीत्कारसमेतं तस्या आननमिवसभ्रमरगुञ्जितं कमलं प्रेक्ष्य औपम्येन निरुद्ध इति ।

 इदम् अन्तः अभ्यन्तरे क्वणिता गुञ्जन्तः षट्पदा भ्रमरा यस्मिन् तत् पद्म कमलं मया दष्टमधरं यस्मिन् अत एव सीत्कारेण विधुवने आनन्दविशेषसूचकः सीदिति ध्वनिस्तेन समेतं तस्या आननं वदनम् इव तत्पद्मं मां रुणद्धि परत्र गमनान्निवारयति ।

 भावस्तु-प्रणयी यदा स्वकामिन्यः अधरं भृशं चुम्बति तदा स्नेहसन्दोहसान्द्रायाः तस्या मुखात् यदृच्छयैव सीदिति आल्हाद विशेषजनितो रवो निःसरति । स तु प्रणयिनः परमानन्दहेतुराकर्षकश्च । यथा नायिकायाः ससीत्कारमाननं आकर्षकं भवति तथैव सगुञ्जारवेण भ्रमरेण युतं पद्म अयं मां अन्यत्र गमनोत्सुकमपि गन्तुं निवारयति इत्यर्थः । अत्र यथा भ्रमरे गुञ्जनं तथा आनने सीत्कारम् । आल्हादकत्वं अन्यतः चित्तवृत्तिनिरोधो वा साधर्म्यम् । अतः बिम्बानुप्राणितोपमालङ्कारः । ससीत्कारं प्रणयिनीवदनम् प्रियाय कियदाह्लादकं भवतीति तादृशोपमानोपमेयभूतस्य भ्रमरस्य विरोधवर्णनं चेह कियती कमनीयतामावहतीति सहृदयैः स्वयं विभावनीयम् ॥ अनुष्टुब् वृत्तम् ॥ ४० ॥

 यद्यहमधुनैवान्यत्र गमिष्यामि तदा भ्रमरे मदीयप्रियाप्रवृत्तिप्रदानप्रार्थनामहं नाकरवम् इति पश्चात्तापः मा भूदिति वाञ्छया अस्मा अपि मत्प्रार्थ्यं प्रकाशेय । इत अस्मात्स्थानात् गतस्य अनुशयः पश्चात्तापः मा भूत् इति हेतोः अस्मिन्नपि कमलं सेवते असौ इति कमलसेविनि कमलान्तर्गते भ्रमरे प्रणयं स्वप्रार्थनां करिष्ये । किं त्वयापि मे प्रिया दृष्टा, तस्या वार्ता कामपि जानासि न वेति प्रार्थनां तावदस्मिन्नपि करिष्ये ।

 अस्यान्तरे अर्धद्विचतुरस्रकः अयं तु नन्द्यावर्तान्यनामा कश्चन संस्थानविशेषः अर्धचतुरस्रकः स च पुनः द्विवारं कृतस्तेन अर्धद्विचतुरस्रकता प्राप्तः ।