पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८७
चतुर्थोऽङ्कः
कथं कः कः इत्याह । मा तावत् न खलु विदितोऽहमस्य ।

सूर्याचन्द्रमसौ यस्य मातामहपितामहौ ।
स्वयं वृतः पतिर्द्वाभ्यां उर्वश्या च भुवा च यः ॥ ३८॥

कथं तूष्णीं स्थितः । भवतु । उपालभे तावदेनम् । (जानुभ्यां
स्थित्वा) तद्युक्तं तावदात्मानुमानेन वर्तितुम् । कुतः-

 चक्रवाकस्य अर्कः अर्कः इति स्वाभाविकं रुतम् तत्र भ्रान्तो राजा कः कः इत्याशङ्क्य मामधिक्षिपतीति जानाति । कथं कः कः कोऽयं पूरुष इति अधिक्षेपवचनं राजानं रथिनं मामाह । अथवा मा तावत्-मा मा तावदित्थं विचारय । नायं अधिक्षिपति यतः अहमस्य न खलु विदितो ज्ञातः। कोऽहमित्यविज्ञाय कः कः इति वचनमनेनोक्तम् । इदमेव मत्वा आत्मनः परिचयं ददाति-

 सूर्येति-पुरा किल स्वच्छन्दतया गिरिजया विहर्तुकामो हरः स्वविहारवने कस्यापि पुरुषस्य प्रवेशमसहमानः यः कोऽपि पुरुषः अत्रागमिष्यति स स्त्रीवं गमिष्यति इति शशाप । कृतयुगादौ च सूर्यस्य भगवतो नप्ता मनोः पुत्रः सुद्युम्नापरनामधेयः इलाख्यो राजा आखेटवशादटन् हरनिषिद्धमुमाख्यं वनं आत्मैकसहायः प्राविवेश स्त्रीत्वं चाभजत । तत्र तामेकाकिनीं रमणीयाकृतिं रमणीं विलोक्य बुधः मनसिजमनोरुजा भृशं पीड्यमानः स्वाश्रममानीय स्वेच्छया विहरन् पुरूरवसं विक्रमापरनामानं पुत्रमुत्पादयामास इति भविष्योत्तरपुराणकथाप्रथानुसन्धानात् चन्द्रवंशिनः विक्रमस्य सूर्यनप्तुः स्त्रीत्वं मातृत्वं च प्राप्तस्य जन्यजनकभावः अतः सूर्यः विक्रमस्य मातामहः, चन्द्रवंशित्वाच्च चन्द्रः पितामह इति पौराणिकीवार्ताऽनुसन्धेया।

 यस्य राज्ञः सूर्यश्च चन्द्रमाश्च सूर्याचन्द्रमसौ मातामहश्च पितामहश्च विद्यते । यः च द्वाभ्यां उर्वश्या, भुवा पृथिव्या च स्वयं स्वाभिलाषेण पतिर्वृतः । चक्राय स्वाभिज्ञानं ददन् राजा आह-यस्य मातामहः सूर्यः, पितामहश्चन्द्रः; यं च उर्वशी भूश्च स्वयं पतित्वेन वृतवत्यौ सोऽहं पुरूरवाः राजा अस्मीतिभावः । अत्र पूर्वार्धे यथासख्यमलङ्कारः।

 पूर्वोत्तरार्धयोः कर्तरिकर्मणिप्रयोगयोः दर्शनात्प्रक्रमभङ्गदोषः राज्ञः उन्मत्तत्वात्क्षम्यः । अत्र आत्मनः ख्यापनात् प्रसिद्धिर्नाम नाट्यलक्षणम् ; यदुक्तम्- प्रसिद्धिर्लोकसिद्धार्थैः उत्कृष्टैरर्थसाधनमिति ॥

 अनुष्टुब् वृत्तम् ॥ ३८॥

 कथं तूष्णीं मौनेन स्थितः इति विस्मयः । भवतु । उपालमे चक्रवाकमेनं तावत् अधिक्षिपामि (जानुभ्यां स्थिवा) यतः अयं तु प्रियाया वियोगेन अदर्शनीयां दशामाप्तः अन्येषां च परिस्थितिं न शृणोति अतः उपालम्भपूर्वकं दर्शयिष्यामि । तत् अत एव युक्तं योग्यमेव यत् आत्मनः परिस्थित्या