पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६९
चतुर्थोऽङ्कः

 (पुनश्चर्चरी) भवतु किमेवं परिच्छदश्लाघया । यावदस्मिन् कानने तां प्रियामन्वेषयामि । (पाठस्यान्ते भिन्नकः)

दइआरहिओ अहिअं दुहिओ, विरहाणुगओ परिमंथरओ।
गिरिकाणणए कुमुमुज्जलए, गअजूहवई तह झीणगई ॥ १४ ॥
[दयितारहितोऽधिकं दुःखितो विरहानुगतः परिमन्थरः ।
गिरिकानने कुसुमोज्ज्वले गजयूथपतिस्तथा क्षीणगतिः ॥१४॥]

 (अनन्तरे द्विपदिकया परिक्रम्यावलोक्य च सहर्षम् )

हन्त हन्त ! व्यवसितस्य मे सन्दीपनमिव संवृत्तम् । कुतः-


व्यज्यते । अत्र सन्दीपनादयः केका विद्युत्प्रभृतयो दत्तः । नैगमा वणिजः  "नैगमः क्षुरवेदान्तवणिग्वाणिज्यनागरे" इति विश्वः । सारं जलदपक्षे जलम् । वणिक्पक्षे वित्तम् "सारं न्याय्ये जले वित्ते" इति वचनात्।

 अत्र प्रथमपादत्रये शुद्धपरम्परितरूपकम् । चतुर्थे च धारासारेत्यस्य श्लिष्टत्वात् श्लिष्टपरम्परितरूपकम् । यल्लक्षणं “यत्र चारोप एवारोपान्तरस्य निमित्तं तत्परम्परितम्" इति । अत्र माधुर्याख्यो गुणः ।

 मन्दाक्रान्ता वृत्तम् “मन्दाक्रान्ता जलधि षडगैम्भौंनतौ ताद् गुरु चेदि"ति लक्षणयोगात् ॥ १३ ॥

 (चर्चरी) पश्चात् भवतु अतु नाम । किमेवं परिच्छदस्य उपकरणविशेषस्य श्लाघया प्रंशसया प्रयोजनम् । यावदहं अस्मिन् कानने तां प्रियां अन्वेषयामि मार्गयामि ।

 पाठस्यान्ते भिन्नकः पाठो वाद्यक्षरोत्करः वाद्ये मूके सति भिन्नकः रागविशेषः "षड्जमध्यमिकोत्पन्नो भिन्नको मध्यमो बहुः" इति नाट्याचार्याः ।

 दहआ इति-गजमिषेण स्वावस्थां वर्णयति राजा-दयितया प्राणवल्लभया रहितो वियुक्तः अत एव अधिकं दुःखितः पुनरपि विरहानुगतः विरहितत्वात् परिमन्थरः स्तब्धगतिः स्थाणुसदृशः एतादृशः गजानां यूथपतिः अग्रसरोऽपि कुसुमैः उज्ज्वले सुन्दरे गिरिसन्निकटवर्तिनि कानने तथा तादृग् रूपेण क्षीणगतिः हतगतिः सन् भ्रमति यथा स्वीयां प्रियामपि अन्वेषयितुं रक्षितुं वा अशक्तो बभूव । राजापि प्रियाविरहित्वात् मन्थरगतिः कानने इतस्ततः परिभ्रमन् तामलभमानः भृशं क्षीणगतित्वमापेति अन्योक्तिः।

 अनन्तरे द्विपदिकया गीत्या परिक्रम्यावलोक्य च सहर्षम्-

 हन्त हन्तेति साश्चर्यानन्दे-व्यवसितस्य तदीयान्वेषणव्यापृतस्य मे सन्दीपनं प्रोत्साहनमिव संवृत्तम् । कुतः-

१५ विक्र०