पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६४
विक्रमोर्वशीये

 अत्र तिष्ठेदित्यादिषु संभावनायां लिङ् । स्वर्गाय स्वर्गं गन्तुमिति तुमर्थाच्च भाववचनादिति चतुर्थी।

 अत्र दीर्घ न सा कुप्यति इत्यनेन दाक्षिण्यं अचिरकोपवत्वं नायिकायाः व्यजयन्नुत्तमत्वं ध्वनितम् । अत्र शृङ्गारो विप्रलम्भाख्यो रसो ध्वन्यते । उर्वशी आलम्बनं, मेघादिदर्शनमुद्दीपनम् तल्लतारूपग्रहणेनादर्शनं च । रतिः स्थायी, औत्सुक्योन्मादशङ्कादयो व्यभिचारिणः ।

 अत्र हि पुरूरवसः प्रियतमावियोगवैधुर्यदशासहभूद्वेगविवशचेतसस्तदसम्प्राप्तिहेतुमनधिगच्छतः आदावेव नैसर्गिकसौकुमार्यसम्भाव्यमानं पश्चाच्चोचित्तविचारापसार्यमाणोपपत्ति किमप्यनिर्वाच्यं तात्कालिकविकल्पसङ्कलितमनवलोकनकारणमुत्प्रेक्षमाणस्य प्रियासादनसाधनसमन्वयासम्भवात् सर्वतो नैराश्यनिश्चयविमूढमानसतया ध्वन्यमानः स च विप्रलम्भो रसः परां परिपोषदवीमधिरोपितः काव्यकुतूहलिना कविनेति सहृदयैर्भाव्यम्-यदुक्तं हि राजानकेन- "मुख्यमक्लिष्टरत्यादिपरिपोषमनोहरम् । स्वजात्युचितहेवाकसमुल्लेखोज्वलं परमिति ॥" अपरं चेह विशेषोऽयं यद्रसप्रकर्षे सत्यपि वितर्काख्यव्यभिचारिचमत्कियाप्रयुक्तस्यास्वादातिशयस्य सद्भावात् रसैकघनचमत्कारात्मन्यप्यस्मिन् पद्ये कश्चिदुद्रिक्तावस्थां प्रतिपन्नो वितर्काख्यो व्यभिचारी चमत्काराविशयप्रयोजकत्वाद् भावध्वनित्वेन राजतेतराम् यदुक्तं ध्वनिकृद्भिः “रसभावतदाभासतत्प्रशान्त्यादिरक्रमः । ध्वनेरात्माङ्गिभावेन भासमानो व्यवस्थितः" इति ॥

 अत्र च नयनयोरगोचरत्वस्य कारणाभावेऽपि नयनागोचरत्वेन विभावना । "क्रियायाः प्रतिषेधेऽपि फलव्यक्तिर्विभावना"।

 तिष्ठेत् कोपवशात् प्रभावपिहिता इत्यनन्तरं दीर्घं न सा कुप्यति इत्यस्य पूर्वं "नैतद्युज्यते यतः” इत्यादि आवश्यकीयपदाभावान्यूनपदतादोषापत्तिः, "किन्तु दीर्घं न सा कुप्यति" इत्युत्तरा प्रतिपत्तिः तिष्ठेत् कोपवशादितिरूपां पूर्वां प्रतीतिं अत्र वाक्यार्थयोः अविलम्बावगमात् बाघतां नाम । तथापि दोषोऽयं एतद्वाक्यव्यङ्ग्यस्य वितर्काख्यस्य सञ्चारिणो भावस्य कथमप्युत्कर्षाकरणाद् गुणत्वमपि न भजते । एवमपि शेषेषु पादेपूक्तम् । अथवा द्वितीयचरणे पुनरिति किन्त्वर्थे सङ्गमय्य सर्वत्राध्याह्रियतां इत्यप्यनतिरुचिकरं समाधानम् ।

 एवं चात्र पूर्वार्धे विष्ठेदिति पूर्वप्रतीतिबाधनाय उत्तरप्रतीतिः दीर्घं नेति' वाक्यभेदेन स्फुटतयावगमात् प्रतिपादिता स्यात् इति एतस्मिन् पक्षे खीकृतेऽपि तृतीयचरणे तथाकरणात् एकवाक्यप्रदानाद्वा भग्नप्रक्रमतादोषः । प्रक्रमस्य भङ्गदर्शनात् । तत्स्थाने "रक्षोभिश्च हृता भवेन्मम पुरः शक्तासु हर्तुं न ते" इति पादव्यवस्थया तत्समाधानम् ।

 परञ्चेह राज्ञः नयनयोः पुरोवर्तित्वाभावान्नायिकां बुद्धिस्थां बोधयितुं राज्ञा परोक्षत्वध्योतनाय तस्याः कृते प्रथमचरणे तच्छब्देन सर्वनाम्ना निर्देशो विहितः एवमेव तृतीयचतुर्थचरणयोः, किन्तु द्वितीयचरणे "भावार्द्रमस्या मनः" इत्यत्र