पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७१
द्वितीयोऽङ्कः।

 चित्रलेखा-सुदं तुए ? [श्रुतं त्वया ?]

 उर्वशी-हद्धी हद्धी ! मं वि एवं अवगच्छदि । सहि ! असमत्थम्हि अग्गदो भविअ अत्ताणअं दंसिदुम । ता पहावणिम्मिदेण भुजवत्तेण लेहं संपादिअ अन्तरा खिविदुमिस्सामि । [हा धिक् हा धिक् । मामप्येवमवगच्छति । सखि ! असमर्थास्म्यग्रतो भूत्वात्मानं दर्शयितुम् । तत्प्रभावनिर्मितेन भूर्जपत्रेण लेखं सम्पाद्यान्तरा क्षेप्तुमिच्छामि ।]

 चित्रलेखा-अणुमदं मे । [ अनुमतं मे ।]

(उर्वशी नाट्येनाभिलिख्य क्षिपति)


कारये"दिति न्यायाद् वर्जनीयवात् समाधानं "उपैक्षत ममापि वा प्रणयमान्म- शक्तीरितम्" इति पाठेन विधातुं शक्यम् । एवञ्च समाहिते अवहेलनायाः पुरुषविशेषनिरपेक्षमनुरागस्य विषयीभूतत्वात् विधेयस्य समासे गुणीभूतस्य पृथड्निर्देशादापन्नस्याविमृष्टविधेयांशस्यापि दोषस्य परिहारः स्यात् किन्तु, वस्तुतोऽत्र उभौ एवैतौ दोषौ वक्तृविशेषमुखापतिती विरहखिन्नस्य नायकस्य हार्दिकोद्वेगं व्यञ्जयन्तौ कामप्यभिख्यां पुष्णन्तौ गुणाय प्रकल्पेते, यथा पण्डितराजो जगन्नाथः पीयू,लहर्या आत्मनः खेदातिरेकं गमयितुं यतिभङ्गेन आह----

  तवालम्बादम्ब स्फुरदलघुगर्वेण सहसा
   मया सर्वेऽवज्ञापुरपथमनीयन्त विबुधाः।
  इदानीमौदास्यं यदि भजसि भागीरथि तदा
   निराधारोहा रो-दिमि कथय केषामिह पुरः ॥११॥ (शिखरिणी)

 चित्रलेखा-श्रुतं त्वया-कथं त्वमुपालभ्यसे इति ।

 उर्वशी-हा धिक् धिक् इति विगर्हणे । मामेवायं महानुभावः एवं नितान्त- कठिनवेदनाज्ञानवतीं, ज्ञानेऽपि वा तमवमन्यमानां अवगच्छति विचारयति । अस्मात्कारणात् हे सखि! अग्रतो भूत्वा अस्य सम्मुखीभूय आत्मानं दर्शयितुं असमास्मि ।

 यत अनेनाहमीदृशी निष्ठुरा कल्पिता तत असाम्प्रतमिदं सम्प्रति अस्य पुरोग- मनम् । अत एव प्रभावनिर्मितेन प्रभावविशेषेण समुत्पादितेन भूर्जपत्रेण लेखं सम्पाद्य लिखिला अन्तरा अनयोमहाभागतन्मित्रयोर्मध्ये क्षेप्तुमिच्छामि । इति मदनलेखं लिखितुं विचारयति ।

 चित्रलेखा-अनुमतं मे । सहमताऽस्मि तवाऽस्मिन् विचारे ।

(उर्वशी नाव्येन लेखनविधिं निरूप्य अभिलिखति क्षिपति च)