पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२
विक्रमोर्वशीये

 राजा-सखे ! मैवम्----

ननु वज्रिण एव वीर्यमेतद् , विजयन्ते द्विषतो यदस्य पक्ष्याः । वसुधाधरकन्दराविसर्पी, प्रतिशब्दो हि हरेर्हिनस्ति नागान् ॥१७॥

 चित्ररथ:-युक्तमेतत् । अनुत्सेकः खलु विक्रमालङ्कारः।


 राजा--सखे गन्धर्वराज ! मैवम् मा कथयेदम् , अनुचितेयं तव भणितिरित्यर्थः । नन्विति-ननु निश्चये । एतत्सर्वं वज्रिणः इन्द्रस्य एव वीर्यं पराक्रमः यदस्य सुरेन्द्रस्य पक्ष्याः पक्षपातिनः सहायकाः जना द्विषतः शत्रून् विजयन्ते जित्वा स्वायत्तीकुर्वन्ति । सुरेन्द्रसहायकाः शत्रून् जयन्तीत्यत्र तेषां न कोऽपि पराक्रमः किन्तु एतत्तस्यैव विलक्षणविक्रमशालित्वम् । अमुमेवार्थमुदाहरणेन विशेषयति-वसुधाधराणां गिरीणां कन्दरा दरी तासु विसर्पी प्रसारी हरेः सिंहस्य प्रतिशब्दो गर्जना प्रतिध्वनिः नागान् गजेन्द्रान् हिनस्ति हि नूनं नाशयति । गिरिदरीप्रसारिकेसरीगर्जितध्वनिर्मातङ्गानाशयतीति केसरिण एवेदं वीर्यम् न तु कन्दराया इति । अनेन वयं तु कन्दरासदृशा एव स्मः । यत्तु 'विजयो लभ्यते तत्तु हरेरेव पराक्रमः' इत्यत्रोदाहरणवाक्येऽपि सिंहस्थाने हरिपदप्रदानेन हरिपदगतश्लेषेण हरि‌णेन्द्रेणेव केशिनिषूदनं कृतं, का वास्माकं तत्र गतिरिति सूचितम् । अनेन पुरूरवसः औदार्यव्यञ्जको विनयो द्योतितः । वज्रमस्यास्तीति वज्री तस्येति वज्रिणः । द्विषतीति द्विषन् विरोधकारी तस्य द्वितीयाबहुवचनम् द्विषतः । पक्षे साहाय्ये भवाः पक्ष्याः । वसुधां धरन्तीति ते वसुधाधराः पर्वताः । “हरिश्चन्द्रार्कवाताश्वशुकमेकयमादिषु । कपी सिंहे हरेऽजेंऽशौ शक्रे लोकान्तरे पुमा"निति मेदिनी । हरिपदस्य सिंहेन्द्रादिनानार्थबोधकत्वम् । “ननु" इति पदम् अनुनये वा । 'ननु प्रश्नेऽप्यनुनये' इति विश्वः । अत्र हि इन्द्रस्य वज्रिपदबोध्यत्वात् परिकरालङ्कारः, वज्रिणो वीर्यातिरेकसद्भावात् वज्रिणः इति पदस्य अत्र साभिप्रायत्वम् । पूर्वार्धगतवस्तुसिद्ध्यर्थमुत्तरार्धगतोदाहरणप्रदानेनात्र दृष्टान्तालङ्कारः । तल्लक्षणं यथा काव्यप्रकाशे "दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम्" एतेषामिति साधारणधर्माणाम् । शत्रुनाशरूपार्थस्य प्रतिबिम्बनादत्र सत्यं दृष्टान्तालङ्कारः । हरिशब्दस्य एकवृन्तगतफलद्वयन्यायेनार्थद्वयाश्रयित्वादर्थश्लेषालङ्कृतिः, अर्थद्वयं तु सिंह:इन्द्रश्च । यदुक्तं "नानार्थसंश्रयः श्लेषः" इति कुवलयानन्दे । अत्रैतेषां परस्परमनपेक्षतया चमत्काराधायकत्वात्संसृष्टिश्च । अत्र शोभा नाम नायकगुणः । इदमौपच्छन्दसकं नाम छन्दः “वैतालीयं द्विस्वरा अयुक् पादे युगवसवोऽन्तेर्लगाः, गौपच्छन्दसकम्" इति पिङ्गले । यत्र प्रथमतृतीयपादयोश्चतुर्दशलकाराः द्वितीयचतुर्थयोश्च षोडशलकारास्तेषु च पादान्ते रेफो लघुर्गुरुश्च भवन्ति तद् वैतालीयं नाम छन्दः । तस्मिन्नन्ते च गकारैकाधिक्येनौपच्छन्दसकं नाम वृत्तं भवति । एतत्तु अर्धसमवृत्तेष्वन्यतमं विद्यते ॥ १७ ॥

 चित्ररथ:--- यद्भवता भणितं तत्तु शोभनमेव । अनुत्सेकः निरभिमानित्वं विक्रमस्य पराक्रमस्य अलङ्कारो भूषणं खलु । पराक्रमेण सह यदि भवेद्विनयस्तदा