पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
विक्रमोर्वशीये

(नान्द्यन्ते।)

 सूत्रधार:-अलमतिविस्तरेण ।


श्वेतसि वारंवारमन्वेषित इति व्यज्यते । स्थाणुपदप्रदानेन नायिकायाः विरहे नायकस्य नितान्तं स्थाणुसदृशी निश्चला परिस्थितिर्बभूवेति ध्वन्यते । स्थिरया भक्त्या राजनि उर्वश्याः प्रेम्णा, योगेन च सङ्गमनीयाख्यमणिसंबन्धेन सुलभः प्राप्यः इति प्रकटीक्रियते । एतेन राज्ञः उर्वशी कामुकत्वं, तस्याश्चापि कामिनीत्वं, उभयोः प्रीतिः इत्यादि वस्तु व्यज्यते । तथा च एवं विशेषणगणविशिष्टः स प्रथितप्रभवः सामाजिकानां योगक्षेमात्मकं कल्याणपूर्वकरक्षणं कुर्यादिति सर्वमसूचि कविना नान्दीमुखेनेति ईश्वरविषयिणी कविगतरतिरनेन रत्याख्यो भावो ध्वन्यते । तथा च निबद्धोऽयं श्लोकः शार्दूलविक्रीडितेन छन्दसा-यदुक्तं वृत्तरत्नाकरे, “सूर्याश्वैर्मसजस्ततः सगुरवः शार्दूलविक्रीडितम्" यस्याः पादे मकारसकारौ जकारमकारौ तकारौ गकारश्च भवन्ति तद्वृत्तं शार्दूलविक्रीडितम् नाम । अत्र च द्वादशभिः सप्तभिश्च यतिः ॥१॥

 नान्द्यन्त इति-विघ्नोपशान्तये आदौ क्रियमाणा आशीर्वचनसंयुक्ता देवद्विजनृपादीनां स्तुतिर्नान्दी । तथा च नन्दयति आनन्दयति स्तवेन देवादीन् आशिषा वा सभ्यान् इति इदन्तनन्दधातोः “पचाद्यच्" (३।१।११४) तेन नन्द इति रूपम्, ततः प्रज्ञादित्व त् अण्प्रत्ययः स्वार्थे; तेन नन्द एव नान्दः पश्चात्स्त्रियां ङीप् तेन नान्दी-तथाह भरतः “यद्यप्यङ्गानि भूयांसि पूर्वरङ्गस्य नाटके । तथाप्यवश्यं कर्तव्या नान्दी विघ्नप्रशान्तये" । नान्दीलक्षणं च "देवद्विजनृपादीनामाशीर्वचनपूर्विका । नान्दी कार्या बुधैर्यत्नान्नमस्कारेण संयुता । सूत्रधारः पठेदेनां मध्यमं स्वरमाश्रितः । नान्दीं पदैर्द्वादशभिरष्टाभिर्वा पदैर्युताम् । पदैरथ समैः...” इति । पदगणननियमोऽपि तत्रैव प्रोक्तः "श्लोकपादपदं केचित् सुप्तिङन्तमथापरे। परेऽवान्तरवाक्यं च पदमाहुर्विशारदाः" इति ॥ नान्दी हि मङ्गलगानं नाटकादौ प्रयोज्यम् । अत्र समासोक्त्या अभिधेयस्य वस्तुनः प्रकाशनान्नान्दीयं पत्रावली नामधेया, यदुक्तं नाट्यदर्पणकारिणा "यस्यां बीजस्य विन्यासो ह्यभिधेयस्य वस्तुनः । श्लेषेण समासोक्त्या वा नाम्ना पत्रावली तु सा॥" इयं च समपदा नान्दी । नान्दीपाठानन्तरं सूत्रधारः प्रविशति ।

 सूत्रधार इति- सूत्रं नाटकीयमुख्यकथासूत्रं धारयति प्रकाशयति इति सूत्रधारः नाटकीयकथासूचको नटप्रधानः पुमान् । सूत्रधारलक्षणं यथा सङ्गीतसर्वस्वे "वर्णनीयतया सूत्रं प्रथमं येन सूच्यते । रङ्गभूमिं समाक्रम्य सूत्रधारः स उच्यते।" धृधातोः “कर्मण्यण्" (३।२।१) इत्यण्प्रत्ययः। सूत्रधारो नाटकव्यवस्थापकः प्रधाननट इत्यर्थः॥

 अलमिति-अतिविस्तरेण सुबहुलेन नान्दीप्रयोगेण अलं पर्याप्तमिति । एतेनैव मङ्गलकार्यनिर्वहणात् । “अलं भूषणपर्याप्तशतिवारणवाचकम्" इत्यमरः ॥