पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/477

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नालिकेरीफलाना नारिकेलफलाना कुहरेषु मध्यस्थगह्वारेषु कुहूत्कारि कुहूदिति शब्दकतं शब्दापमांनमित्यर्थः । पानीयं जलं कल्लोलयन्तस्तरङ्गयन्तः कावेरीनद्यास्तीरे तटे तालढुमास्तालवृक्षास्तैर्भरितानि तालनिस्सृतजलेन 'ताडी' इति प्रसिद्धेन परिपूरितानि सुराभाण्डानि मद्यपात्राणि तेषा भाङ्कारेण झाङ्कारेण शब्देनेत्यर्थः । चण्डाः प्रचण्डाः सुराया मादकत्वादुग्रस्वरा इत्यर्थः । उन्मीलयन्त्यो विकसन्त्यो नीला नीलवर्णा मोचाः शाल्मलिवृक्षाः कदल्यो वा “पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिट्टयोः'इत्यमरः । ‘कदली वारणबुसा रंभा मोचांशुमत्फला' इत्यमरः । तासां परिचयेन सम्पकॅण शिशिराः शीता द्रविडीनां चोलदेशाड्रनानां कर्पुरवदापाण्डून घनसारवच्छुभ्राणि 'अथ कपूरमस्त्रियास् । घनसारश्चन्द्रसंज्ञः सिताभ्रो हिमवालुका' इत्यमरः । गण्डस्थलानि कपोलस्थलानि तैर्लुठितः संभग्नः रयो वेगो येषां ते अमी स्पर्शगम्या दक्षिणे भवा दक्षिणात्या वायवो मलयानिला वान्ति चलन्ति । अत्र दाक्षिणात्यबायुषु धावत्पुरुषव्यवहारप्रतीत्या समासोक्तिरलङ्कारः । स्रग्धराच्छन्दः ॥ TTIT नारियलों के बीच के कुहूत् ऐसा शब्द करने वाले जल को तरङ्गित करने वाले, कावेरी नदी के किनारे के ताड के वृक्षों से चूने वाली ताडी से परिपूर्ण (ताडी रखने के) बर्तनों के शब्दों से उग्ररूप धारण करने वाले, फूलने वाली नीले (हरे) रंग के सेमर के या केलों के सम्पर्क से ठण्डे, चोलदेश की नारियों के कपूर के ऐसे श्वेत गालों से टकराने से मन्द वेग, ये मलयानिल बह रहे हैं। भृङ्गालीभिरधिज्यमन्मथधनुलीला लभन्ते लताः किं पुष्पं न विभर्ति पुष्पधनुषख़ैलोक्यजैत्राखताम्। दोलान्दोलनकेलिलोलखान्तिासंचारिताखूोष्धुना • ܀ - - ܢ ܫ ܝܠ-ܠ----- ыкма ---ܝܠܣܝܣܚܝܠܐܚ-ܡܟ-ܠ---