पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/470

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९१९ ह। 1थ। जगत् का एक छत्र विजय प्राप्त करन का आभलाषा रखन • वाले कामदेव का योद्धा चैत्र, अचानक ही, तीनों भुवनों को जीतने वाला हो गया-यह एक आश्चर्य की बात है। भूज़ैर्विश्ववियोगिवर्गदलनोतालस्य वैतालिकै: प्रारब्धा विरुदावलीव पठिर्नु श्रृङ्गारबन्धोर्मधोः । नादः कोकिलयोषितां प्रमुषितत्रैलोक्यमानग्रहः कामः सम्प्रति कौतुकाद्यदि परं पौष्पं धुनीते धनुः ॥६५॥ अन्वयः वैतालिकैः भृङ्गैः विश्ववियोगिवर्गदलनोक्तालस्य शृङ्गारबन्धोः मधोः विरुदावली पठितु प्रारब्धा इव। प्रमुषितबैलोक्यमानग्रहः कोकिलयोषितां नादः (प्रारब्धः ) । यदि परं सम्प्रति कामः कौतुकात् पौष्पं धनुः धुनीते (तहिं धुनोतु नाम) । व्याख्या वैतालिकै राज्ञां प्रात:काले निद्राप्रबोधजनकस्तुतिकारकैः 'वैतालिका बोधकराश्चाक्रिका घाण्टिकार्थकाः ॥ स्युर्मागधास्तु मगधा बन्दिनः स्तुतिपाठकाः' इत्यमरः । भृङ्गेभ्रमरैर्विश्वेषां सर्वेषां वियोगिनां वियोगिस्त्रीपुरुषाणां (पुंसान्स्त्रियेति-एकशेषः) वर्गः समूहस्तस्य दलनं संहारस्तस्मिन्नुक्ताल उत्कटस्तस्य सकल~ वियोगिसमूहसंहारोत्कटस्य श्रृङ्गारस्य स्त्रीपुँसोः परस्परं सम्भोगस्पृहाया बन्धुमित्र सहायक इत्यर्थः । तस्य, उक्तञ्च-‘पुंसः स्त्रिया स्त्रियाः पुंसि संभोगं प्रति या स्पृहा । स श्रृङ्गार इति ख्यातः क्रीडारत्यादिकारकः' । यद्वा श्रृङ्गारस्य कामस्य बन्धोमित्रस्य मधोर्वसन्तस्य विरुदाना यशःप्रशस्तीनामावली पडक्तिवि ra ra r a ܠܐ-- -- -- ܪ*- ، ܝܠ---------