पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/450

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

w w \ w1 W. W1 v- w W. w w Wy ו"י "S-ו ז&איר א' ו KQ वैसेही चैत्र ने किया । भाव यह है कि वसन्त ऋतु के आने से वृक्षों पर वासन्तिक शोभा छा गई, पुष्पों के समूह से खूब मकरन्द चूने लगा और लताओं में से फूल टूट २ कर गिरने लगे । दक्षः प्रवालीट्समर्पणाय लतावधूनां मुकुलस्तनीनाम् । मत्तालिवैतालिकगीतकीर्तिभ्रमन्मधुर्यौवनमारुरोह ॥३८॥ শুক্রমিতঃ मुकुलस्तनीनां लतावधूनां प्रवालौठसमर्पणाय दक्षः मतालिवैतालिकगीतकीर्तिः भ्रमन् मधुः यौवनम् अप्रारुरोह । व्याख्या मुकुलानि कुड्मलान्येव स्तनाः कुचा यासां तास्तासां लतावधूनां वीरुदूपनारीणां प्रवालाः रक्तकिसलया एवौष्ठा अधरोष्ठास्तेषां समर्पणाय वितरणार्य दक्षश्चतुर: प्रगल्भ इत्यर्थः । मत्ता मदान्धा अलयो भ्रमरा एव वैतालिकाः स्तुतिगायकास्तैर्गीता गानेन वणिता कीतिर्यस्य स भ्रमन्नितस्ततो गतागतं कुर्वन् मघुर्वसन्तो यौवनं तारुण्यमारुरोह संप्राप्तवान् । प्रत्यग्रकुचभूषितानां किशोरीणामधरोष्ठप्रदाने चुम्बनदाने कुशलो वैतालिकगीतकीर्तिस्संचरन् मनुष्य इव मुकुलितानां लतानां किसलयप्रदाने कुशलो मतालिगीतकीतिर्धमन्। वसन्तो यौवन प्रापेति भावः । भाषा कली रूपी स्तनों वाली, लता रूपी स्त्रियों को किसलय (नये लाल पत्ते) ra. N. a. - S S S S S SSL qqqqqq SqqS SA ASAS SqSMSMSA SSAAAAAAAAqSSALAASMSMA Aiqq