पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/446

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्म । कोकिलकूजितस्य विरहे दुःखप्रदायित्वेनाऽसह्यत्वातदनुष्करिणां लीलाशुकानां गृहादपसारणं ताभिः कृतमिति भावः । हि यतः गुणिनां गुणवतां गुणः स्वरमाधुर्यादिरूपः काले समुचिते समय एव गुणाय प्रहर्षाय भवति नत्वन्यथेति शेषः । कीराणां कोकिलशब्दानुकरण गुण: परञ्च विरहावस्थायां स दोष एव जात इति भावः । अत्राऽर्थान्तरन्यासालङ्कारः ॥ भाषा अत्यन्त हर्ष से कोयल के शब्दों का अनुकरण करने वाले पालतू सुग्गे, वियोगिनियों द्वारा दौड़ा कर बाहर कर दिये गए। क्योंकि गुणियों का गुण अवसर पर ही गुणाधायक होता है। अर्थात् सुग्गों का, कोयल की वोली बोलना यह एक गुण है किन्तु पतिविरहजन्य दुख की अवस्था में वह गुण अवगुण सा हो जाता है। 4. () ܪ श्रुत्वेव वृत्तावसरं तुषारं बहिःस्थितानामलिनां निनादैः । Κ» द्विवर्षेकन्यामुखकमलाभं पड्रोदरात्पङ्जमाविरासीत ॥३३॥ अन्टय: द्विवर्षकन्यामुखकोमलाभं पङ्कजं, बहिः स्थितानाम् अलिनां निनादैः तुषारं वृत्तावसरं श्रुत्वा इव पड्रोद्रातू आविरासीतू। व्याख्य द्वौं वर्षे यस्याः सा द्विवर्षा, द्विवर्षा चाऽसौ कन्या च द्विवर्षकन्या तस्या मुखस्येव कोमला सुकुमाराऽऽभा कान्तिर्यस्य तत् ‘स्युः प्रभा रुग्रुचिस्त्विड्भाऽऽभाश्छविद्युतिदीप्तयः' इत्यमरः । पङ्कजं कमलं बहिःस्थितानां बाह्यस्थानवर्तिनामलीनां भ्रमराणां निनादैर्झङ्कारैस्तुषारं हिमं ‘तुषारस्तुहिनं हिमम्' इत्यमरः । वृत्तो निर्गतोऽवसरः कालो हेमन्तशिशिरर्तुं यस्य स तं श्रुत्वेवाऽऽ s d rmਸ ਸਥਾਸ਼ਾ =ਸ਼ਾ . ਸ . ਸਿਸ . . . .