पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/443

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लीलावनान्तस्थितयः शकुन्ताः वनदेवतुनाम् अजस्रं सङ्गत् विलासिनीनां दोलासु श्रारुह्य ताभिः सह असंभ्रमेण भ्रेमुः । কতয়াবহতা लीलावनस्य क्रीडोद्यानस्याऽन्ते मध्ये स्थितिनिवासी येषां ते क्रीडोद्यानमध्यवासिनः शकुन्ताः पक्षिणः ‘शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः' इत्यमरः । वनदेवतानामरण्याधिष्ठातृदेवतानामजस्रं निरन्तरं ‘नित्यानवरताजस्रमप्यथाति- · शयो भरः' इत्यमरः । सङ्गात् सहवासाद्विलासिनीनां कामिनीनां दोलासु प्रेङ्खास्वारुह्य स्थित्वा ताभिर्दोलिनीभिस्सहाऽसंभ्रमेणाऽव्याकुलं यथास्यात्तथा भ्रेमुर्गतागतं चक्रुः । काव्यलिङ्गमलङ्कारः । भाषा क्रीडोद्यान में रहने वाले पक्षी, वनदेवताओं के निरन्तर साथ रहने से झूला झूलने वाली रूपवती स्त्रियों के झूलों पर बैठ कर उनके साथ निडर होकर झूला झूलते थे। अर्थात् वे स्त्रियां वनदेवताओं के ऐसी रूपवती थीं। हस्तद्वयीगाढगृहीतलोल-दोलागुणानां जघने वधूनाम् । 'असंवृते स्रस्तदुकूलबन्धे किमप्यभूदुच्छ्वसितो मनोभूः ॥२६॥ अन्वयः हस्तद्वयीगाढगृहीतलेोलदोलागुणानां वधूनां स्रस्तदुकूलबन्धे जघने असंवृते (सति) मनोभूः किमपि उच्छवसितः अभूत्। व्याख्या ta - - - ش - س- عس-- -س-- دست سیاسی میدهندهی سیسی . بیبیسی