पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/413

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुरापानपात्र ‘चषकोऽस्त्री पानपात्रसू' इत्यमरः । यस्तानि करालाॉन भयङ्कराणि कपालानि शिरोऽस्थीनि ‘स्यात्कर्पटः कपालोऽस्त्री' इत्यमरः । तान्येव शुक्तयस्तासां मध्यं तस्मिन्निपत्य पतनं विधायोपदंशमूलकानां मद्यपानान्तराले चव्र्यमाणमूलकानां ('मूली' इति भाषायां प्रसिद्ध: ।) श्रियं शोभामतनोद्विस्तारयामास । मूलकश्रीसमश्रीविस्ताररूपार्थस्य प्रतीत्या पदार्थनिदर्शना लङ्कारः । भष हाथियों के दातों की कतार, यमराज के शराब पीने के प्याले का अनुकरण करने वाली, भयङ्कर माथे की हड़डियाँ रूपी सीपों में गिर कर शराब पीते समय बीच २ में चबाई जाने वाली मूलियों की शोभा दे रही थी । वशमवनिपतिद्वयं नयन्ती चटुलपृषत्ककटाक्षमालिकाभिः । क्षितिपतितनयेन वीरलक्ष्मीः सुचिरमनत्र्यत सङ्गराग्ररङ्गे ॥८६॥ अन्वयः सङ्गराअरङ्गे क्षितिपतितनयेन चटुलपृषत्ककटाक्षमालिकाभिः अवनिपतिद्वयं वशं नयन्ती वीरलक्ष्मीः। सुचिरम् अनत्र्यत । নতত্তম सङ्गरस्य संग्रामस्य ‘प्रतिज्ञाजि संविदापत्सु सङ्गरः' इत्यमरः । अग्रमेव रङ्गो नाट्यशाला रङ्गमञ्च इत्यर्थ: । तस्मिन् क्षितिपतेराहवमल्लदेवस्य तनयेन पुत्रेण विक्रमाङ्कदेवेन चटुलाश्चञ्चलाः पृषत्का बाणा “पृषत्कबाणविशिखा अजिह्मगखगाशुगाः' इत्यमरः । एव कटाक्षा नेत्रप्रान्तदर्शनानि ‘अपाङ्गौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने' इत्यमरः । तेषां मालिकाः पङक्तयस्ताभिरवनेः Arm _ea · sa e o · /^ SPV.