पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/387

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ सोमदेवसेनाश्वान्पञ्चभिः श्लोकैर्वर्णयति कविः कुलिशकठिनलोहबन्धयोगान्निजगृहकुट्टिमवद्विलङ्घयते स्। विशिखशकलकण्टकावतीर्णारण्खुरली खुरमण्डलैर्यदीयैः ॥४६॥ अन्वयः यदीयैः खुरमण्डलैः कुलिशकठिनलोहबन्धयोगात् विशिखशकलकण्ठकावकीर्ण रणखुरली निजगृहकुट्टिमवत् विलङ्घयते स्म । व्याख्या येषामश्वानासिमे इति यदीयास्तै: खुरमण्डलै: शफसमूहैः 'शर्फ क्लीबे खुर: पुमान्' इत्यमरः । कुलिशवद्वज्त्रवत्कठिनानां कठोराणां लोहबन्धानां खुरेषु कीलितलोहानां ‘नाल” इति भाषायां प्रसिद्धानां, योगात्सम्बन्धाद्विशिखानां बाणानां शकलानि खण्डान्येव कण्टकास्तैरवकीण व्याप्ता रणखुरली युद्धभूमिनिजानि स्वकीयानि गृहाणि गेहाः ‘गृहं गेहोदवसितम् ' इत्यमरः । तेषां कुट्टिमा निबद्धा भूस्तद्वत् ‘कुट्टिमोऽस्त्री निबद्धा भूः' इत्यमरः । विलङघश्यते स्माऽतिक्राम्यते स्म । भाषा जिन घोड़ों के खुरों से, वज्र के समान कड़ी नाँल बंधी होने के कारण, बाणों के टुकड़े रूपी कांटों से आच्छादित युद्धभूमी, घुड़साल की फरशबन्दी के समान लांघी जाती थी अर्थात् धोड़े, खुरों में कड़ी नाल जड़ी होने के कारण आराम से घुड़साल की पक्की सतह पर चलन के समान बाणों के टुकड़े रूपी