पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्थलक्ष्म्या जलमानुषीसादृश्यप्रतिपादनादुपमा ।

                                        भाषा
      जयसिंह    देव    राजा    से    आहृवमल्लदेव    जिसका   दूसरा    नाम    त्रैलोक्यमल्ल   था,

उत्पन्न हुवा । जिसकी तलवार को, तलवार की धार के पानी से उत्पन्न विजयलक्ष्मी, धारा के जल में प्रकट होने वाली जलमानुषी के समान कभी त्याग नहीं करती थी । अर्थात् जल मानुपी जैसे धारा के जल में ही प्रकट होती है वैसे विजय लक्ष्मी उस राजा की तलवार की धार के तेज पानी में से शत्रुओ का नाश करने पर प्रकट होती थी ।

आराख्यायिकासीम्नि कथाद्भुतेषु यः सर्गबन्धे दशऱूपके च । पवित्रचारित्रतया कवीन्द्रौरारोयितो राम इव द्वितीयः ॥॥

                                    अन्वयः
      यः कवीन्द्रैः श्राख्यायिकासीन्नि कथाद्भुतेषु सर्गबन्धे दशरूपके च

पवित्रचारित्रतया द्वितीयः रामः इव श्रारोपितः ।

                                   व्याख्या
       य आहवमल्लदेवः कबीन्द्वैः कविश्रेष्ठैराख्यायिकासीम्नि गद्यकाव्य-द्वितीयभे

दाख्यायिकामध्ये कथाद्भुतेषु गद्यकाव्यप्रथमभेदरूपाद्भुतकथासु सर्गबन्धे महा- काव्ये दशसु रूपकेषु ‘नाटकं सप्रकरणं भाणः प्रहसनं डिमः । व्यायोग-समव कारौ वीथ्यङ्कहामृगा’ इति दशरूपकाणि । च पवित्रं पुण्यं चारित्रं चरितं यस्य स तस्य भावः पवित्रचारित्रता तयोज्वलचरित्रत्वेन द्वितीयोऽन्यो राम इव दाशरथिरिवाऽऽरोपितो व्याख्यातः । राज्ञि द्वितीयरामत्वेनसंभावनयोत्प्रेक्षा । महाकविभिरस्य विषये बहवो ग्रन्था लिखिता इति ध्वन्यते ।