पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रन्वस्मरंश्चन्दनपङि्कलानि प्रियाङ्कपालीपरिवर्तनानि

          अन्वयः
  यस्य प्रतापेन कदर्भ्यमानाः प्रत्यर्थिभूपालमहामहिष्यः च

प्रियाङ्कपालीपरिवर्तनानि अन्वस्मरन् ।

                    व्याख्या
  यस्य राज्ञो जयमिहदेवस्य प्रतापेन प्रभावेण कदय्घैमानाः पी                       

प्रतिपक्षाश्चते भूपाला राजानः ‘द्विङि्वपक्षाहितासित्र वस्धु अभिधाति पराखति प्रत्यथि परिपन्थिन: ईत्यमर:। तेष कृताभिषेका: स्त्रियशचन्दनेन पङि्कलानि पङ्क: कर्दमस्सञ्जात एषु चन्दनकर्दमयुवतानि प्रियाणां स्वपतीनामङ्कपालीष्यङ्कश्रेणिषु प स्वाङ्ग-परिवतंन-जनिन-सुग्वान्यन्चस्मरन्। साम्प्रतं प्रतापोष अरिमहिष्यां भूतकालिकचन्दनपङ्कलिप्तस्वपत्यङ्कशौत्यानभव-स स्मेत्यर्थ: । महिषीशब्दम्य: शिलष्दत्वाधया महिषयो निदाधे शौत्य तथेवैता राजस्त्रिय: पराजयात्पूर्व शोतयार्थ स्वपऽधङ्क-लिप्तचन्दन स्मेति । चिन्तामूलकस्य स्मरणस्य सङ्गायान्न स्मरणालङ्कारः। मूलकम्येध तम्पाऽलङ्काग्त्वम्।

               भाषा