पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषा इस चालुक्य वंश के विजय की इच्छा रखने वाले कुछ राजा लोग सम्पूर्ण जगत् को जीत कर विलासिता के रस में पड़कर, पान की बँवर से सटकर जहाँ सुपाड़ी के पेड़ लगे रहते हैं, ऐसी दक्षिण दिशा में राज्य करने लगे ? तदुद्भवैर्भूपतिभिः सलीलं चोलीरहः-साक्षिणि दक्षिणाब्धेः । करीन्द्रदन्ताङ्करलेखनीभिरलैखि कूले विजय-प्रशस्तिः ॥६५ ।। श्रयन्वयः तदुद्भवैः भूपतिभिः चोलीरहस्साक्षिणि दक्षिणाब्धेः कूले करीन्द्रदन्ता कुरलेखनीभिः विजयप्रशस्तिः सलीलम् अलेखि । व्याख्या तस्माद्दक्षिणचालुक्यवंशादुद्भव उत्पत्तिर्येषां तैर्भूपतिभिर्तृपै-श्चोलदेशोच्भूतानां स्त्रीणां रहस एकान्तविलासस्य साक्षिणि साक्षिभूते दक्षिणाब्धेर्दक्षिणसमुद्रस्य कूले तटे 'कूलं रोधश्च तीरञ्च प्रतीरञ्च तटं त्रिषु ' इत्यमरः । करीन्द्राणां महागजानां दन्ता रदनाः ‘रदना दशना दन्तारदा' इत्यमरः । तेषामङकुरा अग्मिसूक्ष्मभागा एव लेखन्यस्ताभिर्विजयस्य जयस्य प्रशस्तिः प्रशंसा सलीललं सविलासं यथास्यात्त थाऽलेखि लिखिता । करीन्द्रदन्ताङ्कुरेषु लेखनीत्वारोपादूपकालङ्कारः । तदा दक्षिणाब्धेस्तटे चोलवंशीयनृपाणां राज्यमासीदितीतिहासः । तेषां महत्ती गाजसे नाऽथि प्रसिद्धाऽऽसीत् । भाषा उस दक्षिण चालुक्य वंश में पैदा भए हुए राजाओं ने चोल-देशीय स्त्रियों