पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मान्वीरः कार्यः समुत्पादनीयः । रवेः सूर्यस्यांशुप्रसरेण प्रभासन्त नेनेव (यथा सर्वा दिशस्तमोविनाशेन प्रकाशिता भवन्ति तत्स्थाश्च प्राणिनः सुखेन स्वकार्यकरणेन जीवनमतिवाहयन्ति तथैव) यस्याऽवार्यवीर्यस्य वीरस्य वंशेन कुलेन ककुभः सर्वा विशः ‘दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' इत्यमरः । तत्स्थाः प्राणिन इत्यर्थः । सुखेन तिष्ठन्तीति सुस्थः निरुपद्रवाः क्रियन्ते सम्पाद्यन्ते । राज्ञिब्य्घ सूर्यस्य साम्यात्तदृशे चांऽशुप्रसरस्य साम्यादुपमा । भाषा (इसलिये) इस पृथ्वी पर अधर्मयों का नाश करने के लिये आप किसी अप्रतिहतशक्तिशाली वीर् की उत्पत्ति करिए, जिसके वंश के फैलने से सब दिशाओं में रहने वाले लोग, उपद्रवों से दूर होकर, प्रसन्न हों, जिस प्रकार सूर्य की किरणों के फैलने से अन्धःकार दूर होकर सब दिशाएँ प्रसन्न हो जाती हैं । पुरन्दरगा प्रतिपाद्यमान-मेवं समाकर्यं वचो विरिञ्चिः । सन्ध्याम्बुपूर्णे चुलुके मुमोच ध्यानानुविद्धानि विलोचनानि ॥४६॥ अन्वयः विरिञ्चिः पुरन्दरेण एवं प्रतिपाद्यमानं वचः समाकाऐय सन्ध्याम्बुपूर्णा चुलुके ध्यानानुविद्धानि विलोचनानि मुमोच । व्यारव्या विरिविर्धाता धाताब्जयोनिर्गुहिणो विरिञ्चिः कमलासनः इत्यमरः । ।