पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवगत हो रहा है । एक-स्तनस्तुङ्गतरः परस्य वातमिव प्रष्टुमगान्मुख यस्याः प्रियाङस्थितिषुद्वहन्त्याः सा पातु वः पर्वतराज अन्वयः प्रियाऐंस्थितिम् उद्वहन्स्याः यस्याः एकः तुङ्गतरः स्तनः ७ प्रष्टुम् इव मुखम्रम् अगात्, सा पर्धेतराजपुत्री वः पातु । व्याप्य . । प्रियस्य शिवस्याउँस्थितिमठं स्वदक्षिणाङ्ग स्थितिमुद्वहन्या धारय पार्वत्या एकस्तुङ्गतरोऽत्युच्चस्तनः कुचः परस्य द्वितीयार्द्ध-देहरूपनि नोऽर्जुवेहस्थस्तनस्य वार्ता जीवनवृत्तान्तं स्नेहात्प्रष्टुमिव पार्वत्याः मुख मीष्यमगात्प्राप्तः सा प्रसिद्ध पर्वतराजस्य हिमाचलस्य पुत्री कन्या युष्मान् पातु रक्षतु। वृत्तान्तप्रश्नस्य परस्तनकतक-पार्वतीमुखार सम्बन्धि-फलत्वेनोत्प्रेक्षणाफिलोस्प्रेक्षा । अत्राऽर्द्धनारीश्वरो व्यज्यते । इति पदसामथ्र्यापर्वतराजपुत्रीत्यत्र परिकरालकररात्पार्वत्या उद्वहनक्षम तन्त्रशास्त्रदृष्ट्या पार्वत्या आद्य शक्तित्वेन ग्रहणं कविसम्मतं प्रतिभा भाषा अपने प्रिय के आधे अङ्ग को अपने दक्षिण अङ्ग में धारण क हिमालय पर्वत की लड़की पार्वती तुमलोगों का रक्षण करे । जिर १ अथै स्त्रियस्त्रिभुवने सचराचरेऽस्मिन्नर्थं पुमांस इति दर्शयितुं भवत स्त्रिपुंसलक्षणमिदं वपुरादृतं यत्तेनाऽसि देवि विदिता त्रिजाती