पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नाऽऽकर्णयामः । यो रणेषु युद्धेषु दर्शनेन स्व-स्वरूपप्रकाशनेनैव विजयश्रियं जयलक्ष्मीमन्येषां राज्ञां सङ्गात्सम्बन्धाद्विमुखीं पराङमुखीं करोति । युद्धेषु तव दर्शनेनैन शात्रवो भयभीता भवन्ति तस्मात्तेषां राज्यश्रीरनुपमरूपलावण्ययुक्तं कामक कामिनीव तांस्त्यक्त्वा त्वत्समीपे समायातीति भावः । समासोक्ति रलङ्कारः । भाषा महाभारत आदि प्राचीन ऐतिहासिक ग्रन्थों में या भारत आदि देशों में तुम्हारे ऐसा भाग्यशाली प्रतापी कोई भी सुनने में नहीं आता । युद्धों में जिसके दर्शनमात्र से शत्रुओं की राजश्री शत्रुभूत राजाओं के पास रहना ही नहीं चाहती । अर्थात् युद्धों में तुम्हारे दर्शन मात्र से विपक्षी राजा भयभीत हो जाते हैं अत एव उनकी राजश्री, अति सुन्दर कामुक के दर्शन मात्र से, कामिनी के समान, उनको छोड़ कर तुम्हारे पास चली आती है । किं किरीटमणयः क्षमाभुजां लोहकर्षकट्टषत्सहोदराः । श्रानयन्ति यदुपान्तवत्मनि त्वत्कृपाणमतिदूरवर्तिनम् ॥४३॥ अन्वयः क्षमाभुजां किरीटमणयः लोहकर्षकदृषत्सहोदराः किम् ? यत् अति दूरवर्तिनं त्वत्कृपाणम् उपान्तवत्र्मनि आनयन्ति । व्याख्या क्षमां पृथ्वीं भुञ्जन्ति स्वोपभोगे समानयन्ति ते क्षमाभुजो विपक्षभूमि पतयस्तेषां किरीटषु मुकुटेषु मणयो रत्नानि ‘मण्डनं चाथ मुकुटं किरीटं पुंनपुं