पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवः कलङ्किनीं सोमदेवसंसर्गात्कलुषितां तां नाऽङ्गीकरोति स्म न स्वीकरोति स्म । अमात्यादयः सर्वेऽपि राज्याङ्गभूतास्तं विक्रमाङ्कदेबं राजा सने स्थापयितुमैच्छन् । परं सः सोमदेवसंसगदिपवित्रं राजासन न स्वीचकारेति भावह् | भाषा यद्यपि राज्याङ्गभूत मन्त्री आदि से युक्त राज्यलक्ष्मी विक्रमाङ्कदेव के पास उसके प्रेम में तत्पर होकर अा रही थी । अर्थात् मंत्री लोग सोमदेव को राज गद्दी से उतार कर इसे राजा बनाना चाहते थे । परन्तु उसने उस गद्दी को सोमदेव के संसर्ग से कलङ्कित समझ स्वीकार नहीं किया ।

बहुना किं प्रलापेन तथा राज्यं चकार सः । यथेन्दुमित्रे चालुक्य-गोत्रे प्राप कलङ्कताम् ॥११४॥ बहुना प्रलापेन किम् । सः तथा राज्यं चकार यथा इन्दुमित्रे चालुक्य गोत्रे (स) कलङ्कतां प्राप ।

व्याख्या बहना प्रलापेनाऽतिसंलपनेन किं किं प्रयोजनं न किमपीत्यर्थः । स सोमदेव स्तथा तादृशं राज्यं राजकार्य चकार कृतवान् यथा येनेन्दुभित्रे चन्द्रसदृशधवले चालुक्यगोत्रे चालुक्यनृपाणां वंशे सः सोमदेवः कलङ्कतां कलुषतां प्राप प्राप्तः । अनेनैव धवले चालुक्यवंशे कलङ्कः स्थापित इति भावः । भाषा सोमदेव राजा ने ऐसा राज्य किया जिससे