पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- - - ••• '"'S " ) "'!' खण्डलं चकार । सप्तमसर्गा-- अथाऽसौ निर्वापितचोलप्रतापो विक्रमादित्यः कल्याणपुरं प्रविवे शृङ्गारबन्धुर्मीनकेतनसचिवो वसन्त आविर्बभूव । बसन्तर्तारः त्प्रेक्षाकृतवर्णनेनैव सप्तमोऽयं सर्गः समाप्तिमगात् । इति राज्ञो विक्रमाङ्कदेवस्य सम्बन्धे यानि पुस्तकानि लिखितानि प्रकाशितास्तेषां सूची परिशिष्टे निबद्धा । एभिवक्रमाङ्कदेवविर भवति । परन्तु विक्रमाङ्कदेवसूनुना विदुषा सोमेश्वरतृतीयेण, मैं तार्थचिन्तामणिर्मानसोल्लासापरनामको ग्रन्थो व्यरचि९, तेन विक्रमा चम्पूकाव्यमपि विरचितं यस्य हस्तलिखितं पुस्तकं पट्टनस्थजैनभाण्डाने परव पुस्तकमेतत् खण्डितमिति महद्व.खस्पदम् । अन्यथा समालोचकानां कवेर्वैतिहासिकादिकं मतं साधु दुष्टं वेति निर्णयः सुत सम्भाव्यः स्यात। तत्पुस्तकावलोकनेन तत्र समाप्ति–सूचनं पाश्र्वेतो नुमातुं शक्यते यदस्य पुस्तकान्तरमपि कुत्रचिदवश्यं भवेदिति । यद्भविष्यत्काले कोऽपि गवेषणाकुशलो विद्वान् पुस्तकान्तरमस्याऽवाप्य साधवादाँल्लभेतेति । अन्ते चाऽस्मिन्पुस्तकेऽस्मत्कृता प्रकाशनयन्त्रजाता वा ये दोषा गुए विदुषां लोचनपथे समागच्छेयुस्ते मर्षणीयास्तेषाञ्च सूचनयाऽनुग्रा इति सदर्थकमभ्यर्थनम् । गच्छतस्खलनं क्वापि भवत्येव प्रमावतः । हसन्ति दुर्जनास्तत्र समदधति सज्जनः । इति ।