पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८: "" व्याख्या द्रुमाणां वृक्षाणामालयः पंक्तयस्तासु ब्रुमाणामालयो येषु वा वनेषु तस्माद्रा जकुमारभ्दोतिर्भयं तया विद्रुतानां पलायितानां, चोलकान्तानां चोलदेशस्थका मिनीनामलकाः केशपाशा अद्यापि कर्पूरेण कर्पूरमिश्रितेन तिलकेनाऽङ्किता: शोभिता दृश्यन्ते इति विरोधः। पक्षे कर्पूरनामकतिलकनामकवृक्षैरङ्किता: सम्बद्धा इति परिहारः। प्रतिमरणातभ्दीतिविद्रुतानां स्त्रीणां अलकाः । कर्पूर तिलकेनाऽङ्किति दृश्यन्त इति । विरोधस्तत्परिहास्तु कर्पूरतिलकवृक्षषु व्यासक्ता अलका इति भावः । । अत्र श्लेषानुप्राणितो विरोधाभासालङ्कारः । भाषा उस राजा के भय से, वृक्षों के समूहों में से या जंगलों में से भागने वाली चोल देश की नारियों के केश आज भी कर्पूरमिश्रित तिलक से शोभित दिखाई देते हैं। विधवा होकर, भागने वली स्त्रियों के केश में तिलक, इस विरोध के दूर करने के लिये उन स्त्रियों के कर्पूर और तिलक के वृक्षों से फंसे हुए केश दिखाई देते हैं ऐसा अर्थ करने से विरोध दूर हो जाता है । क्षणाद्विगलितानर्ध्य”-पदार्थो द्रविडक्षितेः । प्राकारसूत्रशेषाभूत् काञ्ची तद्वाहुकम्पिता ॥२८॥ अन्वयः तद्वहुकम्पिता क्षणात् विगलितानार्ध्यपदार्था द्रविडक्षितेः काञ्ची प्राकार सूत्रशेषा अभूत् ।

व्याख्या