पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काञ्चीनगरस्त्रीणां कौपीनकं गुह्याच्छादनवस्त्रं तस्याऽपण परा तत्परवाऽभूत् ।

         सर्वतो भावेन काञ्चीनगरी पदातिभिर्तुण्ठितेति भावः ।
                              भाषा
          विक्रमाङ्कदेव की पैदल सेना से लूटी जाने पर केवल देव मन्दिरों की
          पताकाओं में ही वस्त्रों का अस्तित्व रखने वाली चोलराजा की प्रधान नगरी काञ्ची,
          लुटेरों द्वारा अपहृत वस्त्र समूह वाली नागरिक स्त्रियों को मानों
          गुह्याङ्ग ढकने के लिये लंगोटी ही देने में तत्पर थी अर्थात् समर्थ थी । अर्थात्
          पूरी तरह से कांची नगरी को सैनिकों ने लूट लिया था । 
          == अत्र द्राविडभूमिपालदलनक्रीडारसोड़ामरे
                     कोदण्डध्वनिभिविधुन्वति घनध्चानानुकारैर्जगत् ।
             वैदेहीरमणस्य रावणशिरच्छेदेऽप्यशान्तक्रधः
                     प्रत्यावृत्तिरकाण्डकम्पतरलैराशङ्कि लङ्काचरैः ॥७७॥ ==
                             अन्वयः
             द्राविडभूमिपालदलनक्रीडारसोडुामरे अत्र घनध्वानानुकारैः कोदण्ड
           ध्वनिभिः जगत् विधुन्वति (सति) प्रकाण्डकम्पतरलैः लङ्काचरैः रावण
           शिरच्छेदे अपि अशान्तकुधः वैदेहीरमणस्य प्रत्यावृत्तिः श्राशङ्कि ।
               
                                व्याख्या 
                   
           द्राविडश्वसौ भूमिपालश्च द्राविडभूमिपालश्चोलदेशराजस्तस्य दलनस्य
           पीडनस्य या क्रीडा लीलास्तस्या रसे उड्डामर अत्युत्सुकस्तस्मिन्नत्राऽस्मिन्विक्र
           माङ्कदेवे घनानामेधानां ध्वानो निस्वनस्तदनुकारैस्तत्सदृशैः कोदण्डस्य धनुषो