पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषा

          युद्ध में गौड या बंगाल के राजा को जीत कर उसके हाथियों को छीन
       लेने वाले, कामरूप या असाम के राजा की समृद्ध प्रतापश्री को समूल नष्ट
       कर देने वाले उस राजकुमार विक्रमाङ्कदेव की बरफ के समान श्वेत कीर्ति को,
       सूर्य के रथ के पहिओं की धड़घड़ाहट से प्रातः काल की निद्रा के आनन्द से
       वञ्चित अर्थात् जागपड़ी हुई सिद्ध नामक देव कन्याएँ, पूर्वाचल के नीचे के
       भागों में गाया करती थीं ।


             == प्रासीत्तस्य समुत्सुकः सुरपतिः संग्रामसंदर्शने
                       सेहे किन्तु न गाढपीडितधनुष्टङ्कारमुचैश्रवाः ।
                श्वारूढ्ः सुरवारणां रणरसक्रुद्धमगन्ध्-ग्रहात्
                       तेनाप्येष पलायनप्रणयिना दूरं समुत्सारितः ॥७५॥ ==
                                 अन्वयः
            सुरपतिः तस्य संप्रामदर्शने समुत्सुकः आसीत् । किन्तु उचैःश्रवाः
            गाढपीडितधनुष्टङ्कारं न सेहे । (अतः) एषः सुरवारणम् आरूढः ।
           (किन्तु) रणरसत्रुकुद्धेभगन्धग्रहात् पलायनप्रणयिना तेन अपि एषः दूरं
            समुत्सारितः ।
                               व्याख्या
            सुराणां देवानां पतिः स्वामीन्द्रस्तस्य विक्रमाङ्कदेवस्य संग्रामाणां युद्धानां
            दर्शने कौतुकेन निरीक्षणे समुत्सुक उत्कण्ठित आसीत् । विक्रभाङ्कदेवस्य विचित्र
            युद्धकलां सर्वतो निशम्य तस्य युद्धदर्शने कौतुकयुक्तस्सन् समुत्सुक आसीदिति
            भावः । किन्तूच्चैःश्रवा इन्द्राश्वः ‘हय उच्चैः श्रवाः सूतो मातलिर्नन्दनं वनम्