पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तेऽस्मत्प्रबन्धानवधारयन्तुं कुर्वन्तु शेषाः शुकवाक्यपाठम्

एतादृशस्य महाकाव्यरत्नस्य काऽपि विशदटीका न विद्यते चन्द्रिकाऽभिधाना केवलमेका टिप्पणी कविहार्दभावप्रकाशनंऽसम एवाऽयमस्माकं टीकालेखने समारम्भः । अस्मदीयायामस्यामभिः रमानाम्न्यां यथामति कवितात्पर्यप्रकाशनपुरस्सरं रसध्वन्यलङ्कार आलङ्कारिका विपया वैशद्येन प्रतिपादिताः ! तदधस्तले च हिन्द नुवादोऽपि सविस्तरं व्यक्तरूपेण न्यधायि । तत्राऽस्माभिः कियत धिगता, विषयेऽत्र सहृदयाः कोविदा एव प्रमाणम् । यथोक्तं क महाकविना कालिदासेन-

आपरितोपाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् । बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ।।

उपयुक्तसमयाभावेन सर्गसप्तकं यावदतिसंक्षिप्तया विधयाऽत्रत् द्विशेपता: प्रकाशिताः । भागान्तरे वैशिष्ट्यान्तराणि चोपस्थाप। धिया साम्प्रतमेतावतैव विरम्यते ।

सर्गसप्तकस्थः कथासारः ।

प्रथमसर्गे-

मङ्गलाचरणप्रस्तावनानन्तरं प्रकृतचरितनायकचालुक्यकुलमूलपुर प्रदर्शिता । सा चेत्थं-जातुचिच्चतुर्वदने प्रातः सन्ध्यावन्दनपरे भरापनयनार्थमलीकिकपौरुपस्य कस्यचिन्महापुरुपस्याऽऽवश्यकतां नि तदनु वेधाः सन्ध्यासलिलपूर्णमात्मचुलुकमालुलोके । तस्माच्च चुलुकाल्लोकत्रयत्राणप्रवीणः सुभट आविरासीत् । स पूरुषः पूरुह