पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेरी आज्ञा का सब राजा लोग पालन करते हैं। दान और उपभोग के लिये मुझे द्रव्य की कमी नहीं है। आप के अनुग्रह से मुझे सब सुलभ है । मुझे युवराज बनाने का विचार स्थगित किया जाय । जगाद देवोऽथ मदीप्सितस्य किं वत्स धत्से प्रतिकूलभावम् । ननु त्वदुत्पत्तिपरिश्रमे मे स चन्द्रचूडाभरणः प्रमाणम् ॥३१॥ अन्वयः अथ देवः जगाद । वत्स मदीप्सितस्य प्रतिकूलभावं किं धत्से । ननु मे त्वदुत्पत्तिपरिश्रमे सः चन्द्रचूडाभरणः प्रमाणम् । अथ स्वपुत्रवचनश्रवणानन्तरं देवो राजा जगाद कथयामास । हेवत्स ! हे पुत्र ! ममेप्सितमभीष्टं मदीप्सितं तस्य मदभीष्टस्य मनोरथस्य प्रतिकूलभावं प्रातिकूल्यं विरोधमित्यर्थः । किं किमर्थ धत्से करोषि । नन निश्चयेन मे मम तवोत्पत्तिर्जन्म त्वदुत्पत्तिस्तत्र परिश्रमस्तपस्यादिकरणं तस्मिन् स चन्द्रःश्चूडायाः शिरस आभरणं भूषणं यस्य सः शिवः प्रमाणं साक्षी । स शिव एव जानाति तव जन्महेतोः यादृशं कठिनतपश्चरणं मयाऽनुष्ठितमतो मम मनोरथस्य विरोधम् विहाय तत्साधयति भावः । भाषा पुत्र की ऐसी उक्ति को सुनने के अनन्तर राजा ने कहा । बेटा ! मेरे अभीप्सित कार्य का क्यों विरोध करते हो । तुम्हारा जन्म होने के लिये मुझे तपश्चरणादि अनुष्ठान में कैसा परिश्रम करना पड़ा है यह चन्द्रशेखर शंकर ही जानते हैं। इसलिये मेरी इच्छा का विरोध न करी ।