पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुत्रश्चालुक्यवशाया य भूपाला नरश्वरास्तषा धुरन्धरस्याऽग्रगण्यस्याऽऽहवमल्ल- देवस्य विनोदलीला मनस आनन्दविहारलीला एव कुसुमानि पुष्पाणि “स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम्' इत्यमरः । तेषामुच्चयास्समूहाः ‘समुदाय- स्समुदयः समवायश्चयो गणः' इत्यमरः । तेषां नन्दन्नतामिन्द्रस्य नन्दनवनना- मककाननस्वरूपतामवाप प्राप्तवान् । यथा नन्दनवने पुष्पोञ्चयानामियत्ता नास्ति तथैवाऽस्य राज्ञो मनसि विनोदलीलानामत्याधिक्यं बभूवेति भावः । पुत्रे नन्दनवनत्वारोपे विनोदलीलासु कुसुमत्वारोपस्य कारणत्वात्परम्परितं रूपकम् । ‘नियतारोपणोपायः स्यादारोपः परस्य यः । तत्परम्परितं श्लिष्टे वाचके भेदभाजि वा ।।'

                                   भाषा
         धीरे २ जातकर्मादि संस्कारों के अनन्तर चौलकर्म संस्कार होने के वाद वह

राजपुत्र, चालुक्य वंशीय राजाओं में श्रेष्ठ आहवमल्लदेव राजा के मानसिक आनन्द विहार लीला रूपी पुष्पसंचयों का इन्द्र का नन्दनवन ही हो गया । अर्थात् जिस प्रकार नन्दन वन में अगणित पुष्प समुदाय होते हैं वैसे इस राजा के मन में इस बालक को देख कर अपरिमित आनन्द विहार लीलाओं का प्रादुर्भाव हुआ ।

           उत्सङ्गमारुह्य नरेश्वरस्य स पांसुलीलापरिधूसराङ्गः ।
           निजाङ्गतः  संगलितैः परागैश्चक्रे मनःकार्मणचूर्णयोगम् ॥१०॥
                              अन्वयः
     पांसुलीलापरिधूसराङ्गः  सः नरेश्वरस्य उत्सङ्गम् आरुह्य निजाङ्गतः

संगलितैः परागैः मनःकार्मणचूर्णयोगं चके ।

                        व्याख्या