पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अत्रैतिहासिकतत्वसंरक्षणपरा डाबूह्नरादयो विपश्चिद्वरा विप्रवदन्ति ‘महाकविना बिल्हणेन स्वकृतावैतिहासिकं तथ्यं वितथीकृतमिति' । वस्तुतस्त्वे तद्दूषणमापातत एव प्रतिभाति न तत्त्वदृष्टया । प्रकृतकृतिरितिहासमूलाऽपि काव्यमेव नेतिहासः । अत्र कविना प्राधान्येन प्रकाशनीयं कवित्वमेव , न त्वितिहासतत्त्वम् । यत्वत्रेतिहासतत्वं प्रकाशितं तदानुषङ्गिकत्वेन न प्रधानत्वेन । कल्पनाकाननसञ्चरणपराणामेतादृशानामेव कवीनां कृतिमुदिश्य अपारे काव्यसंसारे कविरेव प्रजापतिः । यथास्मै रोचते विश्वं तथेदं परिवर्तते । शृङ्गारी चेत्कविः काव्ये जातं रसमयं जगत् । स चेत्कविर्वीतरागोनीरसं व्यक्तमेव तत् ।। (अग्निपुराणो) एतादृश्युक्तिः समजनि । किं बहुना, महाकवीनामेतादृशां कृते स्वनायकस्य मर्यादासंरक्षणार्थमालङ्कारिकैः सुधीभिः स्तोकरूपा स्वतन्त्रताऽपि प्रदत्ता । यथा सा साहित्यदर्पणे यत्स्यादनुचितं वृत्तं नायकस्य रसस्य वा । विरुद्धं तत्परित्याज्यमन्यथा वा प्रकल्पयेत् ।। इति । अतएव धीरोदात्तनायकेन श्रीरामचन्द्रेण छद्मना वालिहननमनुचितमिति धिया महानुभूतिना भवभूतिना वीरचरिते रामवधार्थमायातो वाली रामेण व्यापादित इति प्रतिपादितम् । अपरञ्च, काव्यसाधितं वस्तु मिथ्यारूपमितिहास प्रकाशितमेव तथ्यमित्यत्र का नाम विनिगमना ? इतिहासवर्णितमपि वस्तु वितथं विलोक्यते । यथा वङ्गतिहासे सिराजुद्दौलाभिधानेन वङ्गाधीशेन कृष्ण प्रकोष्ठे (Black Hole of Calcutta.) बहब आंॉग्लदेशाभिजना निरुद्धास्तत्र च स्थानस्य सङकुचितत्वाद्वहुसंख्यका उपरता अल्पा एवाऽवशिष्टा इति यदि तिहासे लिखितं तत्साम्प्रतं मिथ्यैवेति बहुभिर्विद्वद्भिः साधितम् । एवंविधे - - -- --



-- = - = --

= = =ा7 -- = = - -- = = { 11 =