पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हासप्रभाया: ताम्बूललक्ष्मीसमाप्तिस्मरणस्य हासप्रभानिष्ठतनुत्व-प्राप्तौ हेतुत्वे नोत्प्रेक्षणाद्धेतूत्प्रेक्षा । अप्रस्तुतसखीवृत्तान्तस्य हासप्रभावृत्तान्तेऽभेदसमारोपात्स मासोक्तिरलङ्कारः । भाषा जिस राजा के शत्रुओं की स्त्रियों के मुखों की हास्यशोभा, एकत्र वास होने से शीघ्र समाप्त होनेवाली ताम्बूल शोभा को स्मरण करती हुई, कम होने लगी । अथत् िपतियों के मर जाने से वैधव्य प्राप्त होने पर आनन्दजनित हंसी अार ताम्बूलभक्षण दोनों ही न रहा । यं वारिधिः प्रज्वलदस्त्रजालं वेलावनान्तेषु नितान्तभीतः । भूयः समुत्सारणकारणेन समागतं भार्गवमाशङ्के ॥१०७॥ अन्वयः नितान्तभीतः वारिधिः वेलावनान्तेषु प्रज्वलद्रूजालं यं समुत्सारण कारणेन भूयः समागतं भार्गवम् श्राशशाङ्कः । व्याख्या नितान्तमत्यन्तं भीतो भयाकुलो वारिधिस्समुद्रो वेलावनान्तेषु तटगतारण्यभू मिषु प्रज्वलज्जाज्वल्यमान्नमस्त्रं यस्य तं यं नृपं समुत्सारणस्याऽपसारणस्य कार णेन हेतुना भूयः पुनरपि समागत्तं सम्प्राप्तं भार्गवं परशुराममाशशाङ्क शङ्कित वान् । अत्र नृपे परशुरामस्य संभावनादुत्प्रेक्षा । भाषा अत्यधिक भयभीत समुद्र, तट के जंगलों में चमकते हुवे अस्त्रों से शोभित