पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न् मलात न शोभत इत्यथः । कणाभावात्तद्भूषणाभावस्तत्कात्यभावश्च । यशसः कपूरताटङ्कनसादृश्यादुपमा ।

                                      भाषा
        उस  राजा के या कामुक के बिना रोक टोक के युद्ध से अथवा अत्यधिक

झगड़ा हो जाने से डाहल के राजा कर्ण के मर जाने के कारण या दोनों कान कट जाने के कारण, डाहल देश की राजलक्ष्मी, कपूर के बने हुए या कपूर के ऐसे श्वेत कर्णभूपण के समान यशों से अभीतक शोभित नहीं होती है ।

      पाठान्तरम्- भङ्ग-यन्तरेण तदेव वर्णनं, न तु पाठ भेदः-
      उसी  भाव को कवि दूसरे प्रकार से वर्णित करते हैं ।
 कर्णे  विशीर्णे कलहेन यस्य पृथ्वीभुजङ्गस्य निरर्गलेन ।
 कीर्तिः  समाश्लिष्यति डाहलोव न दन्ताडङ्कनिभाधुनापि ॥१०३॥
                                  अन्वयः
         यस्य  पृथ्वीभुजङ्गस्य निरर्गलेन कलहेन कणे विशीर्णे (सति) दन्तता-

डङ्कनिभा कीर्तिः अधुना अपि डाहलोव न समाश्लिष्यति ।

                                  व्याख्या 
    यस्य  प्रसिद्धस्य पृथ्वीभुजङ्गस्य पृथ्वीपतेः कामुकस्य वा निरर्गलेन कोलाहल-

सम्पन्नेन कलहेन विवादेन युद्धेन वा कर्णे तन्नामके डाहलनृपे श्रोत्रे वा विशीर्णे मृते वा त्रुटिते सति दन्तताडङ्कनिभा गजदन्तनिर्मितकर्णभूषणवच्छुभ्रा कीर्ति रधुनाऽपि डाहलोर्वी डाहलदेशं न समाश्लिष्यति नाऽऽलिङ्गति । गजदन्त- ताडङ्गेन कीर्तेर्धावल्येन साम्यादुपमा । भुजङ्गकर्णपदयोः श्लिष्टत्वात्कामिनी रूपाप्रकृतार्थेन डाहलोवरूपप्रकृतार्थस्योपमानोपमेयभावो व्यङ्ग्यः । एवं भुजङ्ग-