पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् ।

गाङ्गकुण्डपुरस्त्रीणां गलत्कुण्डलमण्डलाः ॥ २१ ॥
यशः कूर्षिकया चित्रं दिग्भित्तिषु निषिष्टया |
द्रविडीगण्डफलके तेनावर्त्यत पाण्डिमा ॥ २२ ॥
गलितोत्सुङ्गशृङ्गत्वादिषां तेन जिगीषुणा |
अपि लूनशिरस्केष राजधानी व्यधीयत ॥ २३ ॥
तत्प्रतापमोचन्त वस्त्रेविंग लदश्रुभिः ।
पुरंध्रयो नरेन्द्राणां जलार्द्रा ममतां गतैः ॥ २४ ॥
चोलान्तः पुरगेहेषु सिंहानां तस्य बाहुना ।
लोललाङ्गलदण्डानां द्वाररक्षा समर्पिता ॥ २५ ॥
चिन्तया दुर्बलं देहं द्रविडो यत्पलापितः ।
संकटाद्विदरीद्वारप्रवेशे बहुमन्यत ॥ २६ ॥
दृश्यन्तेद्यापि तद्भीतिषितानां मालिषु ।
आलकाश्चोलकान्तानां कर्पूरतिलकाङ्किताः ॥ २७ ॥
क्षण/द्विगलितानर्थ्यपदार्था द्रविडाक्षेतेः ।
प्राकारसूत्रशेषाभूत्काञ्ची ताहुकम्पिता ॥ २८ ॥
सेनानास्पदमात्मीयप्रतापोत्कर्षरागिणा |
चक्रेनङ्गप्रतापस्य चेङ्गिभूषाङ्गनाजनः ॥ २९ ॥
आक्रान्तारंपुचक्रेण चक्रकोटपतेः परम् ।
लिखिताश्चित्रशालासु तेनामुच्यन्त दन्तिनः ॥ ३० ॥
कृतकार्य: परावृत्य कियत्यप्यध्वनि स्थितः ।
अथ गम्यत्वमरतेरकस्मादेव सोगमत् ॥ ३१ ॥
स शङ्कातङ्कमासाद्य स्फुरणाद्वामचक्षुषः ।
श्रेयोस्तु तातपादानामिति सास्त्रमवोचत ॥ ३२ ॥

IV. 21. गॉडकुंड Ms. pr.m. - IV. 32. साधं Mg. ३० [स° ४