पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° १०] विक्रमाङ्कदेवचरितम् ।

सरःप्रविष्टेषु नितम्बिनीनां नितम्बबिम्बेषु शिलाघनेषु ।
तदीयलावण्यरसप्रवाहसङ्गनादेवोत्तुङ्गतरंगमासीत् ॥ ८१ ॥
चालुक्यविद्याधरसुन्दरीणां दृष्टासु वक्तेन्दुपरंपरासु |
निद्रादरिद्वेष्वपि पङ्कजेषु संकोचभीत्या विविशुनं भृङ्गाः ॥ ८२ ॥
लक्ष्म्याः क्षमापालपुरंध्रवर्गनिसर्ग सौन्दर्यतिरस्कृतायाः ।
इत्रासरिय प्रेसितमुललास परागचक्रं कमलोदरेभ्यः ॥ ८३ ॥
स्तनद्वये निर्जितकुम्भिकुम्भे नूपावकीर्णा करयन्त्रधारा ।
चारुभुवः पञ्चशरप्रमुक्तनिशावनाराचतुलामधत्त ॥ ८४ ॥
पानीयधारा नरनाथमुक्ता वामभुषो वक्रितकंधरायाः ।
चूर्णं गताः कुण्डलरत्नकोटौ तत्रैव मुक्ताफलकान्तिमापुः ॥ ८५ ॥
नरेन्द्रलीलाकरयन्त्रवारि लुलोठ देव्याः कुचकुम्भपीठे ।
आश्चर्यमस्याः प्रतिबल्लभानामुत्पल्लषा मन्यूलता बभूव ॥ ८६ ॥
इत्युत्सवं भूतिलकोनुभूय लीलावगाहग्रहमुत्ससर्ज
निसर्गरम्येपि विचेष्टिते यदतिप्रसङ्गो रसमङ्गहेतुः ॥ ८७ ॥
अनञ्जनश्यामललोचनानामकुङ्कुमालेपनपिञ्जराणाम् ।
स्नानावसाने तलिनोदरीणामकृत्रिमं मण्डनमाविरासीत् ॥ ८८ ॥
सरः सनाथानि दधत्पयांसि पयोधरालेपनचन्दनेन ।
तत्तत्क्षणाद्वालमृगेक्षणनां दधे वियोगादिव पाण्डिमानम् ॥ ८९ ॥
अथांशुकानां परिवर्तनेन तासां वपुर्मण्डनकर्मणा च ।
निश्चित्य पञ्चेषुरकुण्ठमावं देवे पुनः कार्मुकमाचकर्ष ॥ ९० ॥
शोभन्तेस्म विलासकुन्तललताः पुष्पैरिषाम्भः कणै-
जोता मज्जनशीतला कुचतटी कन्दर्पधारागृहम् ।
आसीत्किंच नराधिपप्रणयिनीवर्गस्य नैसर्गिक

X. 91. मब्जशीतला Ms. ; रगृहं Ms.; नराभिम M.B. ९३