पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

! 3

८९ विक्रमाङ्कदेवचरितम् |

तत्र क्षणे कोपि जगाद राजा पराङ्गखोस्यां प्रियजानिरस्मि ।
कश्चिद्विनोदाद्विपार्थिवानां विलोकनायागमनं शशंस ॥ १३२ ॥
त्वयाहमानीय विडम्बितोत्र मिथ्येति कश्चित्सचिवं निनिन्द |
यत्राहतानामिष भूपतीनां ययुः परेषां नतिमाननानि ॥ १३३ ||
दृष्टिः समस्तात्क्षितिपालचक्राच्चालुक्यसिंहासन मण्डनं तम् ।
विविय जग्राह कुरङ्गकाक्ष्याः क्षीरं जलौघांदिव राजहंसी ॥ १३४॥
अथ प्रतीहारधुरंधरा सा जगाद तां दन्तरुचिप्रवाहैः ।
अन्यक्षमा पालविलोकनोत्थं प्रक्षालंयन्तीव कलङ्गमस्याः ॥ १३५ ॥
जानाति राजोषमुखि ग्रहीतुं दृष्टिस्त्वदीया कमनीयमर्थम् ।
सा शेषलानीव विलय सर्वान्मृङ्गोष लमा मुखपङ्कजेस्व ॥१३६॥
अनन्यसामान्यममुष्य रूपं किमुच्यते दृष्टमिदं त्वयापि ।
वदामि सौभाग्यगुणं किमस्य यत्र स्थिते श्रीश्च सरस्वती च ॥१३७॥
सादजस्रं मदवारणानां सावज्ञमालोकित दिदिपेन्द्राः |
अमुष्य वाहाः सततं जिगोषोः क्षणेन गर्ने ककुभां भ्रमन्ति ॥१३८॥
एकत्र भारेण धरा नमन्तो न मस्तके तिष्ठति भोगिभर्तुः ।
इतीय सर्वास्वपि दिक्षु कोर्णमनेन सेनागज चक्रवालम् ॥ १३९ ॥ :
भुजंगमाघीशशिरोधृतस्य दाढयें धरित्रीफलकस्य कर्तुम् |
क्षिप्ता जयस्तम्भमिषादनेन समन्ततः कोलकमालिकेष ॥ १४० ॥
राज्ञां शिखारत्न परंपराभिः प्रोताभिरस्योभयतः कृपाणः |
शेषारिकण्ठास्थिावेघट्टनेषु जातः क्षणं संप्रति कुण्ठधारः ॥ १४१ ॥
सोमेश्वरश्वोल महोपतिश्च जयोत्सवदारे बलाद्विशन्तौ ।
द्रावण्यनेनाद्भुत साहसेन द्वाभ्यां भुजाभ्यां बलिना निरस्तौ ॥ १४२ ॥
अस्याद्भुतत्यागनिधेः पुरस्तात्कल्पमाद्याः परमाणु कल्पाः |

IX. 136 सा om. Ms.