पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° ९ ] विक्रमाङ्कदेवचरितम् ।

सांमुख्यमानीयत मानिनी सा वाक्यैरुदारैः प्रतिहाररक्ष्या ।। ९७ ।।
कन्ये समालोकय कान्यकुब्जमकुन्जकीर्ति नरनाथमेनम् ।
ककुब्जये यस्य धराप रागैर्भवन्ति वारां निधयः स्थलानि ॥ ९८ ॥
तस्मात्समाकृष्य नहानना सा दृष्टि क्षिपन्ती कुचकुम्भपीठे |
तस्याभ्यवत्त क्षितिषल्लभस्य स्थूलत्वमङ्गेष्विव भूषणस्य ॥ ९९ ॥
प्रलोभयन्ती गतिभिः समस्तान्सा राजहंसान्कल नूपुराभिः ।
किंचित्पुरश्चङ्क्रमणप्रवृत्ता भूयस्तया सस्मितमभ्यधायि ॥ १०० ।।
उत्कर्षरेखां दृढकोलितस्य यत्पत्तिणः पोत्रिणि राङ्कमानः 1
शीघ्र हरः सुकरदे हरन्ध्रालीलाकिरातः शरभुच्चखान ॥ १०१ ॥
अशङ्कितः शंकरमल्लयुद्धे यः स्वेधाराम्बुनिवारणाय ।
भस्मोत्करं विस्मयघूर्णितस्य कक्षान्तरात्तस्य समाचकर्ष ॥ १०२ ॥
पार्थस्य तस्वैष कुले प्रसूतः प्रभूतशौर्यो नृपतिः प्रतापी |
एनं समालोकय रन्तुकामा चर्मण्यतीतीरवनस्थलेषु ॥ १०३ ।।
क्षेनं तदीये शिरसीव पादं समुत्क्षिपन्तीं गमनार्थम ।
उद्दिश्य सा राजकुमारमन्यं कन्यां प्रगल्भा पुनराबभाषे ॥ १०४ ॥
शृङ्गाणि नूनं मिलितानि यस्य स्वर्गप्रतोली कपिशीर्षकाणाम् ।
अत्र स्थितानां कथमन्यथा द्यौः क्रीडागृहमाङ्गणभङ्गिमेति ॥१०५॥
तस्यैष कालिञ्जरमूवरस्य श्रीनीलकण्ठस्य विलासदाम्नः ।
भर्ता भुजावर्तितराजचक्र: कटाक्षचक्रप्रणयी सवास्तु ॥ १०६ ॥
चेतस्य विद्वे कुसुमायुधेन मुक्ताफले तन्तुरिव प्रवेशम् ।
यतो न लेभे स नृपस्ततोस्याः सान्यं विदग्धा प्रकटीचकार ॥ १०७ ॥
शौर्यप्रियेणाहवनिःस्पृहाणां येन प्रतिक्षोणिभृतां निवासाः |
लोलाचपेटक्षतकुञ्जराणां पदेपदे केसरिणेव लब्धाः ॥ १०८ ॥

IX 102 धारवं • Mg. - IX, 104 समुक्षिांनी Ms. --IX 108. केसरिण मिळ° Ms. 1