पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ विक्रमाङ्कदेवचरितम् ।

पत्ते दिक्षु निरीक्षणं स्मितमुखी पारावतानां रुतैः ।
स्पर्शः कण्टककोटिभिः कुटिलया लीलावने नेष्यते
सज्ज मौग्यविसर्जनाय सुतनोः शृङ्गारभित्रं वयः ॥ ८५ ॥
[स]° ८
लास्याभ्यासमिषेण चित्रमनया गात्रार्पणं शिक्षित
लीलापञ्चमदोलनेन दलिता कण्ठस्य कुण्ठा गतिः ।
किंवा वर्णनया समस्तलटभालंकारता मेष्यति
स्वल्पेष परिश्रमेण रमणी देवस्थ रामागुरोः || ८६ ॥
चक्कं निर्मलमुन्नता कुचतटी मध्यप्रदेशः कृशः
श्रोणीमण्डलमङ्गनाकुलगुरोर्देवस्य सिंहासनम् ।
कृत्वा चारुशश्चतुष्टयमिदं तुष्टाव मन्ये विधि-
र्हषद्गद्गद्गद्यपद्यरचनागर्भेश्चतुर्भिर्मुखैः ॥ ८७ ॥
इत्थं कर्णरसायनं श्रुतवतः कर्णाटपृथ्वीपते-
राकृष्टस्य कुतूहलेन पुनरण्याकाङ्क्षन्तस्तत्कथाम् ।
प्राप्तः पार्श्वममुण्य पल्लवयितुं शामेव वार्त्ता पुनः
सिज्जाचालनचञ्चल: श्रुतिगलत्ताडङ्कपत्तः स्मरः ॥ ८८ ॥
इति श्री विक्रमाङ्कदेवचरिते महाकाव्ये त्रिभुवनमछ-
देवविद्यापतिकाश्मीरकमट्टश्रीविल्हणविरचितेष्टमः सर्गः ॥
विजृम्भमाणेष्वथ पञ्चबाणकोदण्डसिञ्चावनगर्जितेषु ।
विलासिनी मानसमाविवेश सा राजहंसीय नरेश्वरस्य ॥ १ ॥
क्षिप्ते पदे चारुशा विशन्त्या बालप्रबालप्रतिमलभासि ।
• चेतः क्षितीन्दोः स्फटिकावदासमुपाधियोगादिव रक्तमासीत् ॥ २ ॥
वित्रासितश्चैत्रसमीरणेन मयूखदण्डै स्खलितः सुधांशोः ।

VIII. 86. सर्शक M...