पृष्ठम्:वास्तुविद्या.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षोडशोऽध्यायः । गर्तकोणानि विन्यस्य कलादीनि यथोचितम् । सुमुहूर्ते सुनक्षत्रे स्तूप्याच्छादनकं न्यसेत् ॥ ३७॥ तक्षकाणां यथोद्दिष्टा पूजा तेषां तथैव च । एवं देवालयादौ च हाटकादिभिरेव वा ॥ ३८ ॥ स्वर्णादिलोष्टमानं तु ज्ञेयं द्रव्यानुसारतः ॥ ३८३ ॥ इति वास्तुविद्यायां मृलोटलक्षणं नाम षोडशोऽध्यायः । वास्तुविद्या समाप्ता | शुभं भूयात् ॥ १. इदं वाक्यं ग. पुस्तके परं दृश्यते । ७७