पृष्ठम्:वासन्तिकास्वप्नम्.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
वासान्तिकस्वप्ने

प्रसूनान्यामगन्धिनी यथा रम्याणि भामिनि ।

धान्यकः मन्दमए, शुगन्धाइ शुगन्धाइ । मन्दमते, सुगन्धीनि सुगन्धीनि ।

अधरकः -- (पुनरपि ।)

पशूणाइ शुगंधइ जह ळम्माइ भामिणि ।
तह दे भाइ णीशाशे मळआणिळशोळहे ॥ २ ॥
प्रसूनानि सुगन्धीनि यथा रम्याणि भामिनि ।
तथा ते भाति निश्वासो मलयानिलसौरभः ।।
के शे ( शद्देत्ति वित्तूण णिवच्चेज्ज जबा शहि ।
कोऽयं शब्द इति ज्ञात्वा नेिवर्तेय जवात् सखि ।

(इति निष्क्रान्तः)

प्रमोहः- चित्रतरोऽयमश्मकेन्द्र । (इति निष्क्रान्तः ।

वसुपलितः -- कहं वत्तव्ये मह । कथ वक्तव्यं मया ।

धान्यकः-- उवजंदव्वे हळ तुए । इमे उ अज्ज आअण्णिदं शद्दं विआळिअ अइला आअमिश्शइ ।

उपयन्तव्यं किल त्वया । अयं त्वद्याकर्णितं शब्दं विचार्या चिरादागमिष्यति ।

वसुपालितः अणंगपेशलंगे शे अम्हइंदे विहाइ मे ।
शिअंते व्व शुहावुठ्ठिं दंशणेण दिशा मह ।। ३ ॥