पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७६
[ सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

विकृताः पिङ्गलाः कालीः क्रोधनाः कलहप्रियाः ॥ कालायस[१]महाशूलकूटमुद्गरधारिणीः ॥ ९ ॥
वराहमृगशार्दूलमहिषाजशि[२]वामुखीः ॥ गजोष्ट्र[३]हयपादीश्च निखातशिरसोपराः ॥ १० ॥
एकहस्तैकपादाश्च [४]खरकर्ण्यः श्वकर्णिकाः ॥ [५]गोकर्णीर्हस्तिकर्णीश्च हरिकर्णीस्तथापराः ॥ ११ ॥
[६]अनासा अतिनासाश्च तिर्यङ्नासा विनासिकाः ॥ गजसन्निभनासाश्च ललाटोच्छ्वासनासिकाः॥ १२ ॥
हस्तिपादा महापादा गोपादाः पादचूडिकाः ॥ अतिमात्रशिरोग्रीवा अतिमात्र[७]कुचोदरीः ॥ १३ ॥
अतिमात्रास्यनेत्राश्च दीर्घ[८]जिह्वानखास्तथा ॥ अजामुखीर्हस्तिमुखीर्गोमुखीः सूकरीमुखीः ॥ १४ ॥
हयोष्ट्रखरवक्त्राश्च राक्षसीर्घोरदर्शनाः ॥ शूलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः ॥ १५ ॥
[९]कराला धूम्रकेशीश्च राक्षसीर्विकृताननाः ॥ पिबन्तीः सततं पानं [१०]सदा मांससुराप्रियाः ॥ १६ ॥
मांसशोणितदिग्धाङ्गीर्मांसशोणितभोजनाः ॥ ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः ॥
स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम् ॥ १७ ॥
तस्याधस्ताञ्च [११]तां देवीं राजपुत्रीमनिन्दिताम् ॥ [१२]लक्षयामास लक्ष्मीवान्[१३]हनुमाञ्जनकात्मजाम् ॥ १८ ॥
निष्प्रभां शोकसंतप्तां मलसंकुलमूर्धजाम् ॥ क्षीणपुण्यां च्युतां भूमौ तारां निपतितामिव ॥ १९ ॥
चारित्रव्यपदेशाढ्यां भर्तृदर्शनदुर्गताम् ॥ भूषणैरुत्तमैर्हीनां भर्तृवात्सल्य[१४]भूषणाम् ॥ २० ॥
राक्षसाधिपसंरुद्धां बन्धुभिश्च विनाकृताम् ॥ वियूथां सिंहसंरुद्धां बद्धां गजवधूमिव ॥ २१ ॥
चन्द्ररेखां पयोदान्ते शारदाभ्रैरिवावृताम् ॥ क्लिष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम् ॥ २२ ॥
[१५]सीतां भर्तृवशे युक्तामयुक्तां [१६]राक्षसीवशे ॥ अशोकवनिकामध्ये शोकसागरमाप्लुताम् ॥ २३ ॥
ताभिः परिवृतां तत्र सग्रहामिव रोहिणीम् ॥ ददर्श [१७]हनुमान्देवीं [१८]लतां कुसुमितामिव ॥ २४ ॥
सा मलेन च दिग्धाङ्गी वपुषा चाप्यलंकृता ॥ मृणाली पङ्कदिग्धेव [१९]विभाति न विभाति च ॥ २५ ॥


भुग्नवक्त्रां निम्नवक्त्रां । विकृताननां नासिकौष्ठविरहिताननामित्यर्थः । एतदन्तस्य पूर्वेण ददर्शेत्यनेनान्वयः ॥ ८ ॥ विकृता इत्यादेरुत्तरेण ददर्शेत्यनेनान्वयः । एता एकाक्ष्यादिराक्षसीभ्योन्याः । विकृताः विकृतवेषाः ॥ ९ ॥ निखातशिरसः गात्रान्तरवर्तिशिरसः ॥ १० ॥ हरिकर्णीः कपिकर्णीः ॥ ११-१२ ॥ पादे चूडिका यासां ताः पादचूडिकाः । "शिखा चूडा केशपाशी" इत्यमरः ॥ १३-१५ ॥ राक्षसीर्विकृतानना इत्यत्र पुनः राक्षसीपदमविस्मरणार्थं ॥ १६-१७ ॥ लक्ष्मीवान् सीतादर्शनजनितशोभा-

युक्तः ॥ १८ ॥ च्युतां स्थानाञ्चलितां ॥ १९ ... रित्रव्यपदेशाढ्यां पतिव्रताधर्माचरणख्याति... भर्तृदर्शनेन दुर्गतां दरिद्रां। भर्तृदर्शनरहिता... भर्तृवात्सल्यभूषणां वात्सल्यपदमत्र स्नेहम... ॥ २०-२१ ॥ पयोदान्ते वर्षान्ते । चन्द्र... स्पष्टास्पष्टत्वद्योतनायेदं विशेषणं । अस... उद्वर्तनादिसंस्कारराहित्यात् । अयुक्तां अनार... न्त्रीं । वल्लकीं वीणां ॥ २२ ॥ सीतामित्यादिपर... राक्षसीवशे अयुक्तां अनवस्थितां । तद्वचनान्... न्तीमित्यर्थः ॥ २३ ॥ लतां कुसुमितामिव त...


 ति० पयोदान्ते वर्षान्ते । अनेन दुःखस्यात्यल्पावशिष्टत्वंसूच्यते ॥ २२ ॥ ती० लतामकुसुमामिव आभर... रादितिभावः ॥ २४ ॥

  1. क. महाप्रास.
  2. ग.---ट. शिवामुखाः.
  3. घ. ङ. झ. ञ. ट. हयपादाश्च. च. छ. ज. शिववक्त्राश्च... हयवक्त्राश्च.
  4. ग. घ. खरकर्णाश्वकर्णिकाः.
  5. छ. ज. गोकर्णाहस्तिकर्णाश्चहरिकर्णास्तथा.
  6. ङ. झ. ट. अतिना... श्चिञ्चतिर्यक्श्वासाअनासिकाः.
  7. ग. कृशोदरीः. ट. कुचोदरा:.
  8. ङ. छ. झ. ञ. ट. जिह्वाननास्तथा.
  9. झ. ञ. ट.... धूम्रकेशिन्यो.
  10. झ. ञ. ट. सुरामांससदाप्रियाः.
  11. क. वैदेहीं.
  12. क. दर्शयामास.
  13. घ. ञ. हनूमान्मारुता...
  14. क. ख. घ.---ट. भूषितां.
  15. ङ. झ. ञ. ट. सतांभर्तृहिते. च. छ. ज. सतांपतिहिते. ग. सदाभर्तृहिते.
  16. क. ग.... ङ. झ. रक्षसांवशे.
  17. ङ. झ. ञ. ट. हनुमास्तत्र.
  18. ङ. ट. लतामकुसुमामिव.
  19. क. ग. ङ. झ. ट. विभातिचनभाति...