पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
[ सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

दशमः सर्गः ॥ १० ॥

हनुमता पुष्पकविमाने नानालङ्कारोपशोभितशयनोत्तमशायिनो नानाभरणादिविभूषितवपुषोरावणस्यावलोकनं ॥ १ ॥ तथातत्पादमूलेवीणावेणुमृदङ्गादिनानावाद्यैस्सहसंसुप्तनानावस्थापन्ननारीनिकरनिरीक्षणं ॥ २ ॥ तथा तासांमध्येऽद्भुतशयनशायिमन्दोदरींदृष्टवतातेन तदद्भुतरूपेणतस्यांसीतात्वबुद्ध्या हर्षेण पुच्छचुंबनादिकापेयचेष्टाविष्करणं ॥ ३ ॥

तत्र दिव्योपमं [१]मुख्यं स्फाटिकं रत्नभूषितम् ॥ अवेक्षमाणो हनुमान्ददर्श शयनासनम् ॥ १ ॥
दान्तकाञ्चनचित्राङ्गैर्वैडूर्यैश्च वरासनैः ॥ [२]महार्हास्तरणोपेतैरुपपन्नं महाधनैः ॥ २ ॥
[३]तस्य चैकतमे देशे [४]सोग्र्यमालाविभूषितम् ॥ ददर्श पाण्डुरच्छत्रं ताराधिपतिसन्निभम् ॥ ३ ॥
जातरूपपरिक्षिप्तं चित्रभानुसमप्रभम् ॥ अशोकमालाविततं ददर्श परमासनम् ॥ ४ ॥
वालव्यजनहस्ताभिर्वीज्यमानं समन्ततः ॥ गन्धैश्च विविधैर्जुष्टं वरधूपेन धूपितम् ॥ ५ ॥
परमास्तरणास्तीर्णमाविकाजिनसंवृतम् ॥ दामभिर्वरमाल्यानां समन्तादुपशोभितम् ॥ ६ ॥
तस्मिञ्जीमूतसंकाशं प्रदीप्तोत्तमकुण्डलम् ॥ लोहिताक्षं महाबाहुं महारजतवाससम् ॥ ७ ॥
लोहितेनानुलिप्ताङ्गं चन्दनेन सुगन्धिना ॥ सन्ध्यारक्तमिवाकाशे तोयदं सतडिद्गणम् ॥ ८ ॥
वृतमा[५]भरणैर्दिव्यैः सुरूपं कामरूपिणम् ॥ सवृक्षवनगुल्माढ्यं प्रसुप्तमिव मन्दरम् ॥ ९ ॥
क्रीडित्वोपरतं रात्रौ वराभरणभूषितम् ॥ प्रियं राक्षसकन्यानां राक्षसानां सुखावहम् ॥ १० ॥
पीत्वाऽप्युपरतं चापि ददर्श स महाकपिः ॥ भास्वरे शयने वीरं प्रसुप्तं राक्षसाधिपम् ॥ ११ ॥
निश्श्वसन्तं यथा नागं रावणं वानरर्षभः ॥ आसाद्य परमोद्विग्नः सोपासर्पत्सुभीतवत् ॥ १२ ॥


 शयनासनं शयनस्यासनं खट्वामित्यर्थः । दान्तानि दन्तविकारभूतानि । काञ्चनानि काञ्चनमयानि च । अतएव चित्राणि नानावर्णानि अङ्गानि येषां तैः प्रान्ते दन्तमयैः ततः परं काञ्चनमयैः । सर्वत्र वैडूर्यनिर्मितैरित्यर्थः । महाधनैः महामूल्यैः वरासनैः शयनावरोहणकाले विश्रमाय स्थापितैः । उपपन्नं आवृतं ॥ १-२ ॥ एकतमे देशे शिरोभाग इत्यर्थः ॥ ३ ॥ उक्तमेवपर्यङ्कं पुनर्वर्णयन्नाह---जातरू-

पेत्यादिना । चित्रभानोः सूर्यस्य ॥ ४-५ ॥ आविकाजिनं ऊर्णायुचर्म तेनपर्यङ्कस्योपरि फलका संधीयते । वरमाल्यानां अशोकातिरिक्तपुष्पाणां ॥ ६ ॥ महारजतवाससं हेमचित्रितवाससं । महारजतं ... महारजनवाससमिति पाठे कुसुम्भरागरञ्जितवस्त्र ...त्यर्थः ॥ ७-८ ॥ सवृक्षवनगुल्माढ्यं सवृक्षै... गुल्मैश्चाढ्यं प्रसुप्तं निश्चलमित्यर्थः ॥ ९-१२ ॥


 रामानु० शयनासनं आस्यतेऽस्मिन्नित्यासनं । शयनासनंपर्यङ्काधारधिष्ण्यमितियावत् । ती० शयनासनं शयनंचतदा... नंच शयनासनंपर्यङ्कं । उभयोपकारादुभयव्यपदेशः । यद्वा आस्यतेअस्मिन्नित्यासनं । शयनस्यासनं शयनासनं । शयनगृह... त्यर्थः ॥ १ ॥ ति० वरासनैः स्त्रीशयनपल्यङ्कैः ॥ २ ॥ रामानु० तत्रैवप्रदेशे परमासनंचददर्शेत्याह---जातरूपपरिक्षिप्त... त्यादिनाश्लोकत्रयेण । परमासनंपर्यङ्कं ॥ ति० यद्वायत्सन्निधानेशोकाभावस्तादृशमालायुतं ॥ ४ ॥ ति० ननुसंभोगगृहेतत्र... निद्राणस्यकथंवालव्यजनवीजनं कथंचहनुमतस्ताभिरदर्शनमितिचेन्न । यन्त्रनिर्मितस्त्रीप्रतिमादिभिस्तत्रापितत्संभवात् ॥ ५ ॥ ... ति० रावणस्यतटित्स्थानीयंसौवर्णवासः ॥ ८ ॥ ति० सवृक्षवनगुल्माढ्यं पुष्पसहितवृक्षवनगुल्माढ्यंमन्दरमिवस्थितं । बाहं... स्यवृक्षाः । नासादयोगुल्माः ॥ स० सुरूपिणंसुन्दरं । कथमस्येत्यतउक्तंकामरूपिणमिति ॥ ९ ॥ ति० परमोद्विग्नःअयंपा... देवींहृतवानित्येतत्समीपेऽवस्थानमनुचितमितिमत्वाखिन्नचित्तःअपासर्पत् । सुभीतवत्सुभीतोयथाभयहेतोःपिशाचादेःसंमु... स्थातुमशक्तोपसर्पतितद्वत् ॥ स० परमाःमहाबलाअपिउद्विग्नाःयेनसतथा । अतोभीतवदित्युपपन्नं । शि० परमोद्विग्नःभवि...

  1. ग. च. छ. ज. रम्यं.
  2. क.---घ. च. छ. ज. महासंस्तरणोपेतैः.
  3. तस्यचैकतमेदेशे. जातरूपपरिक्षिप्त... इतिश्लोकयोःपौर्वापर्यं क. ग. घ. पाठेषुदृश्यते.
  4. झ. ञ. दिव्यमालोपशोभितं. ट. दिव्यमाल्योपशोभितं. च. छ. ... सोग्र्यमाल्य.
  5. ग. राभरणैर्मुख्यैः.