पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः ४ ]
२७
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

कूटमुद्गरपाणींश्च दण्डायुधधरानपि ॥ एकाक्षानेक[१]कर्णांश्च [२]लम्बोदरपयोधरान् ॥ १६ ॥
करालान्भुग्नवक्त्रांश्च विकटान्वामनांस्तथा ॥ धन्विनः खड्गिनश्चैव शतीघ्नीमुसलायुधान् ॥ १७ ॥
परिघोत्तमहस्तांश्च विचित्रकवचोज्ज्वलान् ॥ नातिस्थूलान्नातिकृशान्नातिदीर्घातिह्रस्वकान् ॥ १८ ॥
[३]नातिगौरान्नातिकृष्णान्[४]नातिकुब्जान्न वामनान् ॥ विरूपान्बहुरूपांश्च सुरूपांश्च सुवर्चसः ॥
[५]ध्वजीन्पताकिनश्चैव ददर्श विविधायुधान् ॥ १९ ॥
शक्तिवृक्षायुधांश्चैव पट्टिशाशनिधारिणः ॥ क्षेपणीपाशहस्तांश्च ददर्श स [६]महाकपिः ॥ २० ॥
[७]स्रग्विणस्त्वनुलिप्तांश्च वराभरणभूषितान् ॥ नानावेषसमायुक्तान्यथा[८]स्वैरगतान्बहून् ॥
तीक्ष्णशशूलधरांश्चैव वज्रिणश्च महाबलान् ॥ २१ ॥
शतसाहस्रमव्यग्रमारक्षं मध्यमं कपिः ॥ रक्षोधिपतिनिर्दिष्टं ददशान्तःपुराग्रतः ॥ २२ ॥
स तदा तद्गृहं दृष्ट्वा महाहाटकतोरणम् ॥ राक्षसेन्द्रस्य विख्यातमद्रिमूर्ध्नि प्रतिष्ठितम् ॥ २३ ॥
पुण्डरीकावतंसाभिः [९]परिघाभिरलंकृतम् ॥ प्राकारावृतमत्यन्तं ददर्श सं महाकपिः ॥ २४ ॥
त्रिविष्टपनिभं दिव्यं दिव्यनाद[१०]विनादितम् ॥ वाजिहेषित[११]संघुष्टं नादितं [१२]भूषणैस्तदा ॥ २५ ॥
रथैर्यानैर्विमानैश्च [१३]तथा हयगजैः शुभैः ॥ वारणैश्च चतुर्दन्तैः श्वेताभ्रनिचयोपमैः ॥ २६ ॥


हरणान् । "यथा वज्रं हरेः पाणौ तथा विप्रकरे कुशः" इतिस्मरणादिति भावः । अन्निकुण्डायुधान् जयार्थं होमशीलान् ॥ १५ ॥ कूटमुद्गरपाणीन् कूटो नामायस्कारकूटसदृश आयुधविशेषः । "कूटोस्त्री पुञ्जमायाद्रिश्रृङ्गायोघनवेश्मसु । छले बाणान्तरे ...म्भे भग्नश्रृङ्गवृषे तु ना" इति शब्दरत्नाकरे । ...मुद्ररो द्रुघणः । "मुद्गरो दुघणो घनः" इति वैजयन्ती ॥ १६ ॥ करालान् भीमान् । "करालो ....न्तुरे तुङ्गे विशाले विकृतेऽपि च" इति भागुरिः । भु...ग्नवक्त्रान् कुटिलवक्त्रान् । "आविद्धं कुटिलं भुग्नं" इत्यमरः । विकटान् विषमाङ्गान् । शतघ्नी शतशङ्कु...योगदा । "अयःकण्टकसञ्छन्ना शतघ्री परिकी...र्तता" इति वैजयन्ती । मुसलं आयसोरत्निप्रमा...को दण्डः । "मुसलं त्वायसो धार्योऽरत्निप्रमा...कः" इति शब्दरत्नाकरे ॥ १७ ॥ परिघः दण्ड...शेषः । नातिदीर्घातिह्रस्वकानित्यत्र हकारोपरि ...कारोच्चारणं वृत्तभङ्गपरिहाराय । एवं ध्वजिन इति

वक्तव्ये ध्वजीनित्युक्तिश्च छन्दोभङ्गपरिहारायैव ॥ १८-१९ ॥ पट्टिशः तीक्ष्णधारो लोहदण्डः । "पट्टिशोऽयोदीर्घदण्डस्तीक्ष्णधारः क्षुरोपमः" इति निघण्टुः । क्षेपणी क्षेपणीयः ॥ २० ॥ वेषः अलङ्कारः । यथास्वैरगतान् यथेष्टचारिण ॥ २१ ॥ शतसहस्रमेव शतसाहस्रं स्वार्थे अण् । आरक्षं गुल्मं । अन्तःपुराग्रतः अन्तर्नगराग्रतः । रक्षोधिपतिनिर्दिष्टंं मध्यमगुल्मभूतं रावणमूलबलं ददर्शेत्यर्थः ॥ २२ ॥ स तदेत्यादिश्लोकद्वयमेकान्वयं ॥ सः कपिः । तत् आरक्षं दृष्ट्वा सः राक्षसेन्द्रस्य गृहं ददर्शेत्यन्वयः । क्रियाभेदात्तच्छब्दद्वयं ॥ २३-२४ ॥ त्रिविष्टपेत्यादि । यानैः शिबिकादिभिः । विमानैः व्योमयानैः । हयगजैरित्यत्र गजशब्दः द्विदन्तगजपरः । अतो न वारणैरित्यनेन पुनरुक्तिः । मृगपक्षिभिश्च भूषितमित्यन्वयः। रक्षिभिर्यातुधानैर्गुप्तमिति संबन्धः । आविवेश जगाम । गृहप्रवेशस्य दूरे वक्ष्यमाणत्वात्


...त्वात् ॥ १५ ॥ ती० द्वितीयस्तच्छब्दःप्रसिद्धिपरः ॥ २३-२४ ॥ ति० विचित्रवर्णादिमत्त्वादद्भुतत्वंहयानां । हयगजैः ...याकारैर्गजैः । स्वल्पगजैरितियावत् । स० वाजिशब्दसमभिव्याहाराद्धेशितशब्दोध्वनिमात्रपरः ॥ २५-२६ ॥

  1. ङ. झ. वर्णांश्च.
  2. ख. ङ. झ. ट. चलदेकपयोधरान्. ग. च. छ. ज. ञ. लंबकर्णपयोधरान्. क. चललं...पयोधरान्.
  3. अतिगौरान्महाकृष्णानतिकुब्जातिवामनान्.
  4. ख. ग. घ. न्नातिकुब्जातिवामनान्.
  5. क. च. छ. ज. ञ. ...पताकध्वजिनश्चैब. ख. ङ. झ. ञ. ट. ध्वजिनःपताकिनश्चैव. ग. खड्गिनःपाशिनश्चैव.
  6. च. महान्कपिः.
  7. क. च. छ. ...स्रग्विणस्स्वनु.
  8. ख. ङ.---ट. स्वैरचरान्. घ. स्वैरंगतान्.
  9. क. ख. घ.---ट. परिघाभिःसमावृतं.
  10. ग. विभूषितं.
  11. ङ. ...झ. ट. संघुष्टमद्भुतैश्चहयैस्तथा.
  12. च. छ. ज. ञ. भूषणस्वनैः.
  13. च. छ. ज. ञ. तथाद्भुतहयै.