पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
[ सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

अहं हि [१]नगरी लङ्का स्वयमेव प्लवंगम ॥ सर्वतः परिरक्षामि [२]ह्येतत्ते कथितं मया ॥ ३० ॥
लङ्काया वचनं श्रुत्वा [३]हनुमान्मारुतात्मजः ॥ [४]यत्नवान्स हरिश्रेष्ठः [५]स्थितः शैल इवापरः ॥ ३१ ॥
स तां स्त्रीरूपविकृतां दृष्ट्वा वानरपुङ्गवः ॥ आबभाषेऽथ मेधावी [६]सत्त्ववान्प्लवगर्षभः ॥ ३२ ॥
द्रक्ष्यामि नगरीं लङ्कां साट्टप्राकारतोरणाम् ॥ [[७]निर्विशङ्कमिमं लोकं पश्यन्त्यास्तव सांप्रतम्] ॥
[८]इत्यर्थमिह संप्राप्तः परं कौतूहलं हि मे ॥ ३३ ॥
वनान्युपवनानीह लङ्कायाः काननानि च ॥ सर्वतो गृहमुख्यानि द्रष्टुमागमनं हि मे ॥ ३४ ॥
तस्य तद्वचनं श्रुत्वा लङ्का सा कामरूपिणी ॥ [९]भूय एव पुनर्वाक्यं बभाषे परुषाक्षरम् ॥ ३५ ॥
मामनिर्जित्य दुर्बुद्धे राक्षसेश्वरपालिताम् ॥ न शक्य[१०]मद्य ते द्रष्टुं पुरीयं वानराधम ॥ ३६ ॥
ततः स [११]कपिशार्दूलस्तामुवाच निशाचरीम् ॥ दृष्ट्वा पुरीमिमां भद्रे पुनर्यास्ये यथागतम् ॥ ३७ ॥
ततः कृत्वा महानादं सा वै लङ्का [१२]भयावहम् ॥ तलेन वानरश्रेष्ठं ताडयामास वेगिता ॥ ३८ ॥
ततः स [१३]कपिशार्दूलो लङ्कया ताडितो भृशम् ॥ ननाद सुमहानादं [१४]वीर्यवान्पवनात्मजः ॥ ३९ ॥
ततः संवर्तयामास वामहस्तस्य सोङ्गुलीः ॥ मुष्टिनाऽभिजघानैनां हनुमान्क्रोधमूच्छितः ॥ ४० ॥
स्त्री चेति मन्यमानेन नातिक्रोधस्स्वयं कृत: ॥ ४१ ॥
सा तु तेन प्रहारेण विह्वलाङ्गी निशाचरी ॥ पपात सहसा भूमौ विकृताननदर्शना ॥ ४२ ॥
ततस्तु [१५]हनुमान्प्राज्ञस्तां दृष्ट्वा विनिपातिताम् ॥ कृपां चकार तेजस्वी मन्यमानः [१६]स्त्रियं तु ताम् ॥ ४३ ॥
ततो वै [१७]भृशसंविग्ना लङ्का सा गद्गदाक्षरम् ॥ उवाच गर्वितं वाक्यं हनुमन्तं प्लवङ्गमम् ॥ ४४ ॥
प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम ॥ समये सौम्य तिष्ठन्ति सत्त्ववन्तो महाबलाः ॥ ४५ ॥
अहं तु नगरी लङ्का स्वयमेव प्लवङ्गम ॥ निर्जिताऽहं त्वया वीर विक्रमेण महाबल ॥ ४६ ॥
[१८]इदं तु [१९]तथ्यं [२०]शृणु वै बुवन्त्या मे हरीश्वर ॥ [२१]स्वयंभुवा पुरा दत्तं वरदानं यथा मम ॥ ४७ ॥


अतो न रक्षितेत्यनेन पुनरुक्तिः ॥ २४-३३ ॥ उपवनानि गृहोद्यायानि । काननानि शून्यारण्यानि ॥ ३४ ॥ भूयः अतिशयेन । परुषाक्षरमित्यन्वयः ॥ ३५ ॥ शक्यमित्येतदव्ययं । तदाह कालिदासः---"शक्यमरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम् । अङ्गैरनङ्गतप्रैरविरलमालिङ्गितुं पवनः" इति

परिरूपं वस्तु शक्यमिति शक्यपुर्योस्सामानाधिकरण..यं वा ॥ ३६ ॥ यास्ये यास्यामि । इत्युवाचेति संबन्धः ॥ ३७ ॥ वेगिता संजातवेगा ॥ ३८-३९ ॥ संवर्तयामास संकोचयामास ॥ ४०-४४ ॥ समये स्त्रीवधवर्जनव्यवस्थायां । सत्त्ववन्तः धैर्यवन्तः ॥ ४५ ॥ अहं त्वित्यर्धं भिन्नं वाक्यं । एकवाक्यत्वेऽ...


॥ २८ ॥ रामानु० स्वयमेवसर्वतःसर्वेपरिरक्षामीतिसंबन्धः ॥ ३० ॥ रामानु० इत्यर्थेएतदर्थे ॥ ३३ ॥ स० वानराधमे... संबोधितेनापि भद्रेइतिसंबोधनं समर्थेनसता कार्यतएवप्रतीकारःकार्यो नवाचेतिदर्शयितुं ॥ ३७ ॥ स० क्रोधःमूर्च्छितः मध्यम... वस्थांप्राप्तोयस्मिन् । अनुद्रिक्तइतियावत् । एवंचेदेवपूर्वोत्तरग्रन्थस्वारस्यंभवति ॥ ४० ॥ स० कृपांचकार पुनर्नतताड ॥ ४४ ॥ स० सत्ववन्तः निश्चयवन्तः । 'सत्वमात्मत्वेव्यवसायेच' इतिविश्वः ॥ ४५ ॥

  1. ङ. नगरींलङ्कां.
  2. ङ. छ.---ट. अतस्ते.
  3. च. छ. ज. हनुमान्पवनात्मजः. घ. हनुमान्कपिकुञ्जरः.
  4. .... वीर्यवान्स.
  5. घ. स्थितोगिरिरिवा.
  6. घ. वीर्यवान्.
  7. इदमर्धं. क. ग. च. छ. ज. पाठेषुदृश्यते. क. निर्विशङ्कमिमांल....
  8. ग. एतदर्थे.
  9. क. भृशमेवपुनः ख. ग. भूयएवहिसावाक्यं.
  10. ङ. ञ. ट. शक्याह्यद्य.
  11. ङ.---ट. हरिशार्दूलः.
  12. .... झ. ञ. ट. भयंकरं. क. च. छ. ज. भयानकं.
  13. च.---ट. हरिशार्दूलो.
  14. ङ. झ. ञ. ट. वीर्यवान्मारुतात्मजः. च. छ. ज. वीर्यवान्प्लवगर्षभ.
  15. ङ. झ. ञ. न्वीरस्तां.
  16. ख. च. ज.---ट. स्त्रियंच. ङ. स्त्रियंकपिः. ग. स्त्रियंत्विमां.
  17. ग.---ट. भृशमुद्विग्ना.
  18. ग. ङ. छ.---ट. इदंच.
  19. ख. सत्यं.
  20. ग. ङ. छ. झ. ञ. ट. शृणुमेब्रुवन्त्यावै.
  21. क. ग.---च. झ. ञ. ट. स्वयंस्वयंभुवादत्तं.