पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १७५ नीलाञ्जनचयप्रख्यं हारेणोरसि राजता ॥ पूर्णचन्द्राभव केण संबलाकमिवाम्बुदम् ।। ७ ।। बाहुभिर्बद्धकेयूरैश्चन्द्नोत्तमरूषितैः ॥ आजमानाङ्गदैः पीनैः पञ्चशीषैरिवोरगैः ॥ ८ ॥ महति स्फाटिकै चित्रे रत्न संयोगसंस्कृते || उत्तमास्तरणास्तीर्णे सूपविष्टं वरासने ॥ ९ ॥ अलंकृताभिरत्यर्थं प्रमदाभिः समन्ततः ॥ वालव्यजनस्ताभिरारात्समुपसेवितम् ॥ १० ॥ दुर्धरेण प्रहस्तेन महापार्श्वन रक्षसा || मन्त्रिभिर्मत्रतत्त्वज्ञैर्निकुम्भेन च मत्रिणा ॥ ११ ॥ सुखोपविष्ट रक्षोभिवतुभिर्बलर्पितैः ॥ कृत्स्नं परिवृतं लोकं चतुर्भिरिव सागरैः ॥ १२ ॥ सचिवैर्मन्त्र तत्वज्ञैरन्यैश्च शुभबुद्धिभिः ॥ अन्वायमानं रक्षोभिः सुरैरिव सुरेश्वरम् ॥ १३ ॥ अपश्यद्राक्षसपतिं हनुमानंतितेजसम् || विष्ठितं मेरुशिखरे सतोयमिव तोयदम् ॥ १४ ॥ स तैः संपीड्यमानोपि रक्षोभिर्भीमेविक्रमैः ॥ विस्मयं परमं गत्वा रक्षोधिपमवैक्षत ।। १५ ।। आजमानं ततो दृष्ट्वा हनुमात्राक्षसश्वरम् ॥ मनसा चिन्तयामास तेजसा तस्य मोहितः ॥ १६ ॥.. अहो रूपमहो धैर्यमहो सत्त्वमहो द्युतिः ॥ अहो राक्षसराजस्य सर्वलक्षणयुक्तता ॥ १७ ॥ यद्यधर्मो न बलवान्स्यादयं राक्षसेश्वरः ॥ स्यादयं सुरलोकस्य सशक्रस्यापि रक्षिता ॥ १८ ॥ अस्य क्रूरैर्नृशंसैश्च कर्मभिर्लोककुत्सितैः ॥ तेनँ बिभ्यति खल्वमाल्लोकाः सामरदानवाः ॥ १९ ॥ अयं धुत्सहते क्रुद्धः कर्तुमेकार्णवं जगत् ॥ इति चिन्तां बहुविधामकरोन्मतिमान्हरिः ॥ दृष्ट्वा राक्षसराजस्य प्रभावममितौजसः ॥ २० ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकोनपञ्चाशः सर्गः ॥ ४९ ॥ पञ्चाशः सर्गः ॥ ५० ॥ प्रहस्तेन रावणप्रेरणयाहनुमन्तंप्रति तत्स्वरूपप्रश्नेनसह वनभञ्जनराक्षसहननप्रयोजनप्रश्नः ॥ १ ॥ हनुमसा प्रहस्तस्या लक्ष्यीकररावणं प्रत्येव वनभञ्जनाक्षादिराक्षसक्षपणयोः क्रमेणत इर्शनात्मरक्षणार्थत्वोक्तिः ॥ २ ॥ तथातंप्रति रामदूत स्वादिनिजतत्वनिवेदनेसह स्वस्थब्रह्मवरात्तस्त्रावश्यत्वनिवेदनपूर्वकं तद्दर्शनार्थमस्त्रानुवर्तनोक्तिः ॥ ३ ॥ तमुद्रीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम् || 'कोपेन महताऽऽविष्टो रावणो लोकरावणः ॥ १ ॥ पूर्णचन्द्राभवण पूर्णचन्द्रतुल्यनायकरत्नेन । वक्रं | सशक्रस्य सुरलोकस्यापि रक्षिता स्यात् ॥ १८ ॥ नायकरत्नं अभितोलममुक्तामणिमण्डलं ॥ ७ ॥ केयूरं तेन कर्मभिः कृतेन पूर्वोक्तेनाधर्मेण हेतुना ।।१९-२०।। भुजोपरिधार्यमाणमाभरणं अङ्गदं बाहुमध्यस्थाभरणं इति श्रीगोविन्दराजविरचि श्रीमद्रामायणभूषणे ।। ८–१० ।। मन्त्रिभिः प्रशस्तमन्त्रैः । अतस्सचि. शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकोनप- ञ्चाशः सर्गः ॥ ४९ ॥ वैरित्यपुनरुक्तिः ॥ ११९ - १७ ॥ अयं रावणकृतः अधर्म: बलवान्नस्याद्यदि । तदायं राक्षसेश्वरः बाण: महाबलिसुतः । अनेन तेनापि किचित् थेयुद्धकालइव रूपविशेषग्रहणमितिसूचयति ॥ ६ ॥ ती० मन्त्री बुद्धिसहायः ॥ ११ ॥ सचिवः कार्यसहायः ॥ १३ ॥ ति० सर्वसंपत्तिमतोप्यधर्मवतोमहान्दोषइत्याह – यदीति | बलवान् एवंविधसमृद्धावप्युन्मूलनक्षमोऽधर्मोयद्यस्मिन्नस्यात्तदाऽयंराक्षसे- श्वरः शक्रस्यसुरलोकस्यापि विष्णुवद्रक्षितास्यात् । यद्वा अधर्मइत्यर्शआयजन्तं । अयंबलवानाक्षसेश्वरः यद्यधर्मवान्नस्यात् तदा शक्रस्येत्यादिप्राग्वत् ॥ १८ ॥ ती० क्रूरैः भीषणैः | नृशंसैः परद्रोहाचरणशीलैः । तेन पूर्वोक्तेनाधर्मेणच | ति० केन बिभ्यतीति- पाठे के न इतिपर्दैच्छेदः ॥ १९ ॥ इत्येकोनपश्चाशः सर्गः ॥ ४९ ॥ [ पा० ] १ ख. ङ. च. ज. – ट. सबलार्कमिवा. २ ख. घ. ङ. भूषितैः ३ ङ. – झ ट मानाङ्गदैर्भमैः ४ इ.–ट, चित्रिते. ५ घ. -ट. उपोपविष्टं. ६ ङ. झ. ट. दर्पितं. ७ ङ. – ट. शुभदर्शिभिः ख. ग. बहुबुद्धिभिः क. हितबुद्धिभिः ८ ङ. झ. ट. आश्वास्यमानं. ९ ग. घ. नमितौजसं. १० ङ. झ. ट. सर्वेबिभ्यति ११ क बहुविधांचकारमतिमान्, १२ क च. छ. ज. समुद्रीक्ष्य. १३ क.ट. रोषेण.