पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ स राजपुत्र्या प्रतिवेदितार्थः कपिः कृतार्थः परिहृष्टचेताः ॥ अल्पावशेष प्रसमीक्ष्य कार्य दिशं ह्युदीचीं मनसा जगाम ॥ २४ ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चत्वारिंशः सर्गः ॥ ४० ॥ एकचत्वारिंशः सर्गः ॥ ४१ ॥ हनुमता रावणेनसह साक्षात्संभाषणादिनातदीयबलाध्यवसायादिपरिज्ञानस्यावश्यकत्वनिर्धारणपूर्वकंवनभञ्जनस्य तद्दर्श- नोपायत्वनिर्धारणेनाशोकवनभञ्जनम् ॥ १ ॥ सच वाग्भिः प्रशस्ताभिर्गमिष्यन्पूजितस्तैया ॥ तस्माद्देशादपक्रम्य चिन्तयामास वानरः ॥ १ ॥ अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा || त्रीनुपायानतिक्रम्य चतुर्थ इह लक्ष्यते ॥ २॥ न साम रक्षस्सु गुणाय कल्पते न दानमर्थोपचितेषु युज्यते ॥ न भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेव ममेह रोचते ॥ ३ ॥ न चास्य कार्यस्य पराक्रमादृते विनिश्चयः कश्चिदिहोपपद्यते ।। हतप्रवीरा हि रणे हि राक्षसाः कथंचिदीयुर्यदिहाद्य मार्दवम् ॥ ४ ॥ कार्ये कर्मणि र्निर्दिष्टे यो बहून्यपि साधयेत् ॥ पूर्वकार्याविरोधेन स कार्ये कर्तुमर्हति ॥ ५ ॥ न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः ॥ यो झर्थ बहुधा वेद स समर्थोऽर्थसाधने ॥ ६ ॥ . अल्पावशेषं अल्पावशिष्टं | प्रसमीक्ष्य विचार्य ||२४|| | लक्ष्यते साधनतया दण्ड एवदृश्यतइत्यर्थः ॥ २ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे उपपत्तिपूर्वकमेतदेव विवृणोति - न सामेति ॥ शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने चत्वा- “ अनित्यो विजयो यस्माद्दृश्यते युध्यमानयोः । रिंशः सर्गः ॥ ४० ॥ पराजयश्च संग्रामे तस्मायुद्धं विसर्जयेत् " इति युद्ध- स्याव्यवस्थितफलकत्वेपि “ सर्वे बलवतः पथ्यं " " अभिगम्य तु वैदेहीं निलयं रावणस्यच " इ- इति न्यायेन सर्वातिशायिबलपराक्रमस्य मम पराज- त्युक्तकार्यद्वये सीतादर्शनरूपं कार्य जातं । इदं कार्ये यप्रसङ्ग एव नास्तीत्यभिप्रायेणाह–पराक्रम इति । रावणनिलयपरिज्ञानरूपं । अल्पशेषं अल्पावशिष्टं । मम तु इह रक्षोविषये पराक्रम एव रोचत इति संबन्धः सान्तः पुरलङ्कायाः सम्यक्परिज्ञातत्वेपि राक्षसबला - ॥ ३–४ ॥ " अभिगम्य तु वैदेही निलयं रावणस्य बलरावणहृदयाद्यपरिज्ञानात्कार्यस्याल्पशेषत्वोक्तिः च” इत्यनुज्ञातस्यातिरिक्त कार्य करणे दोषमाशङ्क इह राक्षसबलाबलरावणहृदयपरिज्ञानरूपकार्ये । परिहरति — कार्य इति ॥ कार्ये विहिते कर्तव्ये । त्रीनुपायानतिक्रम्य सामदानभेदानतिक्रम्य | चतुर्थो | बहूनि कार्याणि ॥ ५ ॥ अल्पस्यापि कर्मण: एको ति तथापि त्वमपियथामांशीघ्रंतारयसि तथासंविधानंकुर्वित्यर्थः ॥२२॥ ति० तत्कार्य लङ्कागमनप्रयोजनं । अल्पशेषं | देवीदर्श - नरूपस्यमहतःप्रधानकृत्यस्यनिष्पन्नत्वात्परबलार्दनरूपस्यानुषङ्गिकत्वादल्पशेषत्वमित्याशयः ॥ २५ ॥ इतिचत्वारिंशःसर्गः ॥४०॥ । ति० अस्यकार्यस्य परबलाशय परिज्ञानरूपस्य । सर्वातिशायिपराक्रमवतो ममपराजय एवनास्तीत्याशयेनाह - पराक्रमादृते इति । विनिश्चयः निश्चितोपायः । स्वबलप्रकाशनेप्रयोजनान्तरमप्यस्तीत्याह- हतेति । अद्य हताःप्रवीराः श्रेष्ठायेषांतेराक्षसाः यत् यस्मात् इह भाविनिरणे | मार्दवं एकेनैवैवंपराक्रमः कृतः तादृशैरनेकैः कथमस्माकंजयाशेतिरणप्रवृत्तिराहित्यंप्राप्नुयुः । अतः पराक्रमात्परबलस्य मनोभङ्गरूपंकार्यसिद्ध्यतीत्याशयः । शि० इह अस्मिन्समये । राक्षसाः कथंचित् केनाप्युपायेनय दिहतप्रवीराः तर्हिमार्दवं किंचिन्नम्रतां । ईयुः । एतेन नम्रीभूययदिसीतांरामायसमर्पयेत् तर्हिराक्षसकुलविध्वंसो नभवेदितिसूचितं । तेनहनुमतो दयालुत्वंव्यक्तं ॥४॥ ति० उक्तमेव विवृणोति – नहीति । यस्तु स्वल्पस्यापिकर्मणोतिशयितयत्नेन सिद्धिहेतुर्भवति असावेकोमुख्यः [पा०] १ घ. ट. प्रतिपादितार्थ: २ क. – ट. तदल्पशेषं. ३ च. स्तदा, ४ क. ग. घ. च. छ. ज. वर्तते. ५ ख, ग. ङ. झ. ट. स्त्वेष. ६ इ. च. छ. झ ञ ट निर्वृत्ते. क. संवृत्ते,