पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । मणिवरमुपगृह्य तं महाई जनकनृपात्मजया धृतं प्रभावात् || गिरिरिव पवनावधूतमुक्तः सुखितमनाः प्रतिसंक्रमं प्रपेदे ॥ ७३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टत्रिंशः सर्गः ॥ ३८ ॥ एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ १४७ सीतया चूडामणिग्रहणेनप्रयाणोन्मुखंहनुमन्तंप्रति रामलक्ष्मणादिषुस्वकुशलप्रश्ननिवेदन चोदनपूर्वकं सत्वरं स्वानयनाथ रामप्रोत्साहनचोदना ॥ १ ॥ हनुमता रामलक्ष्मणयोः सुग्रीवादीनांच दुस्तरसागरतरणेशङ्कमानांसीतांप्रति वानरप्रभाव- वर्णनेन कैमुत्येनतेषांतरणसमर्थनपूर्वकं राघवयोः स्वपृष्ठारोपणेनसागरतारणप्रतिज्ञानादिना समाश्वासनम् ॥ २॥ मणि दत्त्वा ततः सीता हनुमन्तमथाब्रवीत् || अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः ॥ १ ॥ मणिं तु दृष्ट्वा रामो वै त्रयाणां संमरिष्यति ॥ वीरो जनन्या मम च राज्ञो दशरथस्य च ॥२॥ स भूयस्त्वं समुत्साहे चोदितो हरिसत्तम || अँस्मिन्कार्यसमारम्भे प्रचिन्तय यदुत्तरम् ॥ ३ ॥ त्वमस्मिन्कार्यनिर्योगे प्रमाणं हरिसत्तम || हनुमन्यत्नमास्थाय दुःखक्षयकरो भव ॥ तस्य चिंन्तयतो यत्नो दुःखक्षयकरो भवेत् ॥ ४ ॥ स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः || शिरसाऽऽवन्द्य वैदेहीं गमनायोपचक्रमे ॥ ५ ॥ ज्ञात्वा संप्रस्थितं देवी वानरं मारुतात्मजम् || बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत् ॥ ६ ॥ कुँशलं हनुमन्ब्रूयाः सहितौ रामलक्ष्मणौ ॥ ७ ॥ सुग्रीवं च सहामात्यं वृद्धान्सर्वांश्च वानरान् || ब्रूयास्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम् ॥ ८ ॥ यथा स च महाबाहुर्मी तारायति राघवः ॥ असाहुःखाम्बुसंरोधावं समाधातुमर्हसि ॥ ९ ॥ पवनावधूतमुक्तः महावातकम्पितः तेन रहितश्चेत्य- | शिरोभूषणतया एष दत्तः । अतः त्रीनस्मान् युगप- र्थः । प्रतिसंक्रमं प्रतिप्रयाणं । प्रपेदे प्राप्नुमुधुक्त: त्स्मरिष्यतीत्यर्थ इत्याह कश्चित् । तदनुचितं " मणि- || ७३ || इति गोविन्दराजविरचिते श्रीमद्रामायण- रत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे । वधूकाले तथा भूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने बद्धमधिकं मूर्ध्नि शोभते " इत्युपरि वक्ष्यमाणत्वा- अष्टत्रिंशः सर्गः ॥ ३८ ॥ द्विवाहकाले रामजनन्या अनागमनाच्च ॥ २-३॥ कार्यनिर्योगे कार्यसंघटने । प्रमाणं व्यवस्थापकः । अभिज्ञातं सम्यग्ज्ञातं ॥ १ ॥ त्रयाणामिति चिन्तयतस्तस्य । तवेति शेषः ॥ ४ ॥ आवन्द्येति “ अधीगर्थदयेशां कर्मणि " इति षष्ठी । विवाहकाले पदच्छेदः ॥ ५-६ ॥ धर्मसंहितं धर्मसहितं धर्म- शिरोमणिदातृत्वात्पित्रोर्ग्रहीतृत्वाञ्च मम स्मरणमिति पुरस्सरं कुशलंब्रूया इत्यर्थः ||८|| दुःखाम्बुसंरोधात् भाव: । पाणिग्रहणोत्सवे मम श्वशुराभ्यां प्रथमं | अम्बूनि संरुध्यन्ते अनेनेत्यम्बुसंरोधः जलधिः । स० प्रभावात् सर्वदासमीपवर्तिनोपिपदार्थस्येतरादृश्यत्वप्रापकसामर्थ्य विशेषात् || ति० प्रभावात् सामर्थ्य विशेषात् । राक्षसीभिर्यथानज्ञायते तथावृतं । गिरिवरपवनावधूतमुक्तः पर्वतश्रेष्ठोर्ध्वभागीय पवनकंपितः पश्चात्तेनकंपेनमुक्तः । सइवसु- खितमनाः । अयमपि पूर्वसीतायाअदर्शनेन दुःखवशात्कंपितः । ततस्तद्दर्शनेनततःकंपान्मुक्तः । अतः सुखितमनाः । प्रतिसंक्रमं लङ्कादुर्गप्राकारंप्राप्तुं प्रपेदे यत्नमारभतेत्यर्थः ॥ ७३ ॥ इत्यष्टत्रिंशः सर्गः ॥ ३८ ॥ ती० त्रयाणांसंस्मरिष्यतीति । पाणिग्रहणकालममजननी इमंमणिदशरथसंनिधौ जनकहस्तांदादायशिरोभूषणतयामह्यंदत्तवती । अतोममजननीं दशरथं जनकं मांच स्मरिष्यतीत्यर्थः ॥ २ ॥ स० वानरात्मजं केसरिपुत्रं वानरंच। ब्रह्मजातवेपिजांबवानिव कश्यपा- [ पा० ] १ ग. ङ. ~~ट. गिरिवरपवना. २ च. ज. –ट. मणिदृष्ट्वातु ख. ग. मणिरामोवैदृष्ट्वा. ३ क. तस्मिन् ४ ङ. झ. ट. समुत्साहे. ५ ङ. ज. -ट. चिन्तययोयत्नः ६ठ वानरात्मजं. ७ ङ. झ ट हनूमन्कुशलंब्रूयाः ८ क. ख. ग. ङ. झ ञ ट यथाचस.