पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
[ सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

योजनानां शतं [१]चापि कपिरेष [२]समाप्लुतः ॥ [३]तव सानुषु विश्रान्तश्शेषं [४]प्रक्रमतामिति ॥ ११९ ॥
तदिदं गन्धवत्स्वादु कन्दमूलफलं बहु ॥ तदास्वाद्य हरिश्रेष्ठ [५]विश्रान्तोनुगमिष्यसि ॥ १२० ॥
अस्माकमपि संबन्धः कपिमुख्य त्वयाऽस्ति वै ॥ प्रख्यातस्त्रिषु लोकेषु महागुणपरिग्रहः ॥ १२१ ॥
वेगवन्तः [६]प्लवन्तो ये प्लवगा मारुतात्मज ॥ [७]तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर ॥ १२२ ॥
अतिथिः किल पूजार्हः प्राकृतोपि [८]विजानता ॥ धर्मं जिज्ञासमानेन किं पुनस्त्वादृशो महान् ॥ १२३ ॥
त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः ॥ [९]पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर ॥ १२४ ॥
पूजिते त्वयि [१०]धर्मज्ञ पूजां प्राप्नोति मारुतः ॥ तस्मात्त्वं पूजनीयो मे शृणु चाप्यत्र कारणम् ॥ १२५ ॥
पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन् ॥ [११]ते हि जग्मुर्दिशः सर्वा [१२]गरुडानिलवेगिनः ॥ १२६ ॥
ततस्तेषु प्रयातेषु देवसङ्घाः [१३]सहर्षिभिः ॥ भूतानि च भयं जग्मुस्तेषां पतनशङ्कया ॥ १२७ ॥
ततः क्रुद्धः सहस्राक्षः पर्वतानां [१४]शतक्रतुः ॥ पक्षांश्चिच्छेद वज्रेण [१५]तत्र तत्र सहस्रशः ॥ १२८ ॥
[१६]मामुपगतः क्रुद्धो वज्रमुद्यम्य देवराट् ॥ ततोऽहं सहसा क्षिप्तः श्वसनेन महात्मना ॥ १२९ ॥
अस्मिँल्ल्वणतोये च प्रक्षिप्तः प्लवगोत्तम ॥ [१७]गुप्तपक्षसमग्रश्च तव पित्राऽभिरक्षितः ॥ १३० ॥
ततोऽहं मानयामि त्वां [१८]मान्यो हि मम मारुतः ॥ त्वया मे [१९]ह्येष संबन्धः कपिमुख्य महागुणः ॥ १३१ ॥
[२०]तस्मिन्नेवंगते कार्ये सागरस्य [२१]ममैव च ॥ प्रीतिं प्रीतमनाः [२२]कर्तुं त्वमर्हसि [२३]महाकपे ॥ १३२ ॥
श्रमं मोक्षय [२४]पूजां च गृहाण [२५]कपिसत्तम ॥ प्रीतिं च [२६]बहु मन्यस्व प्रीतोस्मि तव दर्शनात् ॥ १३३ ॥
एवमुक्तः कपिश्रेष्ठस्तं नगोत्तममब्रवीत् ॥ प्रीतोस्मि कृतमातिथ्यं मन्युरेषोपनीयताम् ॥ १३४ ॥
त्वरते कार्यकालो मे अहश्चाप्यतिवर्तते ॥ प्रतिज्ञा च मया दत्ता न स्थातव्यमि[२७]हान्तरे ॥ १३५ ॥


णान्वयः ॥ ११८-११९ ॥ तत् प्रसिद्धं । कन्दः करहाटः । मूलं पादः । तत् तस्मात् ॥ १२० ॥ प्रख्यात इति संबन्धविशेषणं । महागुणानां परिग्रहो यस्मिन्स तथा ॥ १२१-१२५ ॥ संबन्धं विवृणोति पूर्वमित्यादिना ॥ पक्षिणः पक्षवन्तः । हिः पादपूरणे ॥ १२६-१२९ ॥ समग्रः समग्रपक्षः । गुप्तसम-

ग्रपक्षश्च यथा भवामि तथा अभिरक्षितोस्मीत्यर्थः ॥ १३०-१३३ ॥ कृतमातिथ्यं तव दर्शनादिनेति भावः । मन्युः कोपः । मत्कृता पूजानगृहीतेति कोपो निरस्यतामित्यर्थः ॥ १३४ ॥ कार्यकालः त्वरते शीघ्रं गच्छेति मां प्रेरयति । अहश्चाप्यतिवर्तते अत्र विलम्बःक्रियते चेदिदमहोतिवर्तत इत्यर्थः । इह समुद्रे ।


॥ ११८-११९ ॥ रामानु० हनुमतःपूज्यतमत्वेहेत्वन्तरंदर्शयति----अस्माकमपीति । संबन्धः अतिथ्यतिथिमद्भावलक्षणः । महागुणपरिग्रहः परिगृह्यतइतिपरिग्रहः । महागुणानांसतांपरिग्रहःमहागुणपरिग्रहः ॥ ती० महागुणपरिग्रहःमहागुणेनवायुनापरिगृह्यतइतितथा ॥ १२१ ॥ रामानु० किंचातिथेस्तवपूजायांकाम्यार्थसिद्धिवद्वायोरपिप्रत्युपकारसिद्धिःस्यादित्याह---त्वंहीत्यादिना ॥ १२४ । रामानु० मोक्षय मुञ्च । 'मोक्षनिरसने' इतिचौरादिकोधातुः ॥ ति० मान्यस्य वायुसंबन्धात्तवपूज्यस्यममप्रीतिं कुर्वितिशेषः ॥ १३३ ॥ ती० मन्युःपूजानङ्गीकारनिबन्धनंदैन्यं ॥ १३४ ॥ रामानु० कार्यकालइति । कार्यःकरणयो-

  1. च. छ. ज. ञ. वापि.
  2. ङ. झ. ट. खमाप्लुतः.
  3. च. छ. ज. ञ. तवसानुनि.
  4. ङ. छ. ज. ञ. विक्रमतामिति.
  5. ङ. झ. ञ. ट. विश्रान्तोथगमिष्यति. क. ग. विश्रान्तोनूत्पतिष्यति.
  6. ख. घ. ञ. ट. प्लवङ्गाः.
  7. ग. तेषु.
  8. छ. ज. विधानतः.
  9. ङ.---ज. पुत्रस्त्वंतस्य. ख. पुत्रस्तस्यच.
  10. ङ.---ट. धर्मज्ञे.
  11. ख.---ट. तेपि.
  12. क. ङ. झ. ञ. ट. गरुडाइववेगिनः.
  13. ङ.---ज. ज. सहस्रशः. ख. महर्षिभिः. ग. सुरर्षिभिः.
  14. च. छ. ज. ञ. क्षयायवै.
  15. घ.---ट. ततःशतसहस्रशः. ग. शतशश्चसहस्रशः.
  16. क. घ. झ. मामुपागतः.
  17. क. च.---झ. गुप्तपक्षःसमग्रश्च.
  18. ङ. झ. ट. मान्योसिमममारुते.
  19. ग. ङ. झ. ञ. ट. ममैष.
  20. क.--—ट. अस्मिन्नेवं.
  21. क.---घ. च. छ. ज. ममैवहि.
  22. ख. ग. च. छ. ज. कर्तुमर्हसित्वं.
  23. ङ. झ. ञ. ट. महामते.
  24. क. पूजांत्वं.
  25. ङ. ज. ट. हरिसत्तम. घ. कपिकुञ्जर.
  26. ङ. झ. ट. मममान्यस्य.
  27. घ. ङ. झ. ञ. ट. मिहान्तरा.