पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । स्वराज्यं प्राप्य सुग्रीवः समानीय हरीश्वरान् ॥ त्वदर्थं प्रेषयामास दिशो दश महाबलान् ॥५३॥ आदिष्टा वानरेन्द्रेण सुँग्रीवेण महौजसा || अद्विराजप्रतीकाशाः सर्वतः प्रस्थिता महीम् ॥ ५४ ॥ ततस्ते मार्गमाणा वै सुग्रीववचनातुराः ॥ चरन्ति वसुधां कृत्स्नां वयमन्ये च वानराः ॥ ५५ ॥ अङ्गदो नाम लक्ष्मीवान्वालिसुनुर्महाबलः ॥ प्रस्थितः कपिशार्दूलस्त्रिभागबलसंवृतः ॥ ५६ ॥ तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे || भृशं शोकपरीतानामहोरात्रगणा गताः ॥ ५७ ॥ ते वयं कार्यनैराश्यात्कालस्यातिक्रमेण च || भयाच्च कपिराजस्य प्राणांस्त्यैक्तुं व्यवस्थिताः ॥५८ ॥ विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च ॥ अनासाद्य पदं देव्याः प्राणांस्त्यैक्तुं समुद्यताः ॥ ५९॥ दृष्ट्वा प्रायोपविष्टांश्च सर्वान्वानरपुङ्गवान् || भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः || ६० ॥ तव नाशं च वैदेहि वालिनश्च वधं तथा ॥ प्रायोपवेशमस्माकं मरणं च जटायुषः ॥ ६१ ॥ तेषां नः स्वामिसंदेश।न्निराशानां मुमूर्षताम् || कार्यहेतोरिवायातः शकुनिर्वीर्यवान्महान् ॥ ६२ ।। गृध्रराजस्य सोदर्य: संपातिर्नाम गृध्रराट् ॥ श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत् ॥ ६३ ॥ यवीयान्केन मे भ्राता हतः कं च निपातितः ॥ एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः ॥ ६४॥ अङ्गदोकथयत्तस्य जनस्थाने महद्वधम् ॥ रक्षसा भीमरूपेण त्वामुद्दिश्य यथातथम् ।। ६५ जटायुषो वधं श्रुत्वा दुःखितः सोरुणात्मजः ॥ त्वां शशंस वरारोहे वसन्तीं रावणालये ॥ ६६ ॥ तस्य तद्वचनं श्रुत्वा संपातेः प्रीतिवर्धनम् || अङ्गप्रमुखास्तूर्ण ततः संस्थिता वयम् || ६७ ॥ विन्ध्यादुत्थाय संप्राप्ताः सागरस्यान्तमुत्तरम् ॥ त्वदर्शनकृतोत्साहा हृष्टास्तुष्टाः प्लवङ्गमाः ॥ ६८ ॥ अङ्गदप्रमुखाः सर्वे वेलोपान्तर्मुपस्थिताः ॥ चिन्तां जर्मुः पुनर्भीतास्त्वदर्शनसमुत्सुकाः ॥ ६९ ॥ १२९ वामदक्षिणहस्तवैषम्यमप्यविजानानां शाखायाश्शा- | नानुगा इति च पाठः ॥ ५५ ॥ त्रिभागबलसंवृतः खामात्य जीवतां तिरवां वसिष्ठशिष्यतया निरति - तृतीयांशेन बलेन सैन्येन संवृत इत्यर्थ: । वृत्तिविषये शयाचारसंपन्नयोश्चक्रवर्तिपुत्रयोश्च कथं समागमो पूरणार्थत्वं संख्याशब्दस्येष्यते || ५६ || विप्रनष्टानां जात इति पृष्टं तस्य किमुत्तरमुक्तमित्यत्राह - रामसु बिले अदर्शनं गतानां ||५७ || कालस्य सुग्रीवकल्पि- ग्रीवयोरिति ॥ रामसुग्रीवयोरैक्यमेवं समजायत । तमासस्य | कपिराजस्य सुग्रीवात् ॥ ५८-५९ ।। एवमिति प्रत्यक्षनिर्देशः । स्वानुजे विद्यमानेपि यथाहं दृष्ट्वेत्यादिश्लोकद्वयमेकं वाक्यं ॥ परिदेवनकर्माह- सुग्रीवदूतोन्तःपुरकार्यसमाधानायागतः । तथा तयोरै- तवेति ।। ६०-६१ ॥ स्वामिसंदेशात् मासादूर्ध्व- क्यं मैत्री जातेत्यर्थः । यद्वा एवं समजायत अहमप्येवं मनागतानां भयमित्येवरूपात् । तेषां कार्यहेतोः दृष्टवान् । न योग्यतामवगच्छामीत्यर्थः ॥५२-५४|| ।। ६२-६७॥ हृष्टा : उत्साहवन्तः | तुष्टाः आनन्द- सुप्रीववचनातुरा: सुग्रीवाज्ञाभीताः । सुग्रीववच | वन्तः || ६८ ॥ वेलोपान्तं वेला सिन्धुपूर: तस्यो- ति० त्रिभागबलसंवृतः सेनायास्त्रिवंशेषुएकांश सेनावृतइत्यर्थः ॥ ५६ ॥ ति० कार्यहेतोः कार्यसिद्ध्यर्थमिवायातः । दैवा- दितिशेषः । स० कार्यहेतोः अस्मद्भक्षणाख्यकार्येण । इहायातः अस्मत्समीपंप्राप्तः || ६२ || ति० आख्यातुमित्य समान कर्तृके- पितुमुन्नार्षः ॥ स० आख्यातुं आख्यापयितुं । तेनसमानकर्तृकत्वोपपत्तिः ॥ ६४ ॥ स० महद्वधं महतोजटायुषोवधः महद्वध: तं । परोपकारेप्राणत्यागान्महत्त्वं ॥६५॥ स० वरारोहाभ्यांसहिता सवरारोहा | तस्यास्संबुद्धिः । अतोनसइत्यस्याधिक्यं ॥६६॥ [ पा० ] १ झ ट राज्यं. २ ङ. झ ञ ट . खानानीयमहाकपीभू. ३ क. ग. च. छ. ज. अ. हरयश्चमहौजसः. ख. घ. सुग्रीवेणवनौकसः ङ. झ. ट. सुप्रीवेणमहौजसः ४ ङ. झ. ट. त्यक्तुमुपस्थिताः ५ क. ख. घ. च. -ट. व्यक्तुं व्यवस्थिताः. ६ क. – ट. तथावधं. ७ क. ख. च. छ. ज. ञ ट रिहायातः ८ ग. सचविनाशितः ९ झ ट. ठ. त्वामाहसवरारोहे. ११ क. –च. ज. अ. प्रमुखास्सर्वे १२ झ ट प्रस्थापितावयं. १४ ग. जग्मुर्महात्मानः, ख. ङ. छ. झ. ट जग्मुः पुनर्भीमां. ञ ट . यथार्थतः १० झ. १३ घ. - ट. मुपागताः. वा. रा. १६५