पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ अद्येदानीं तवाना सीते पापविनिश्चये ॥ राक्षस्यो भैक्षयिष्यन्ति मांसमेतद्यथासुखम् ॥ ३ ॥ सीतां ताभिरनार्याभिष्ट्वा संतर्जितां तदा || राक्षसी त्रिजटा वृद्धा शयाना वाक्यमब्रवीत् ॥ ४ ॥ आत्मानं खादतानार्या न सीतां भक्षयिष्यथ ॥ जनकस्य सुतामिष्टां सुषां दशरथस्य च ॥ ५ ॥ स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः || राक्षसानामभावाय भर्तुरस्या भवाय च ॥ ६ ॥ एवमुक्तास्त्रिजटया राक्षस्यः क्रोधमूच्छिताः ॥ सर्वा एवाब्रुवन्भीतास्त्रिजटां तामिदं वचः || कथयस्व त्वया दृष्टः स्वप्नोऽयं कीदृशो निशि ॥ ७ ॥ तासां श्रुत्वा तु वचनं राक्षसीनां मुखाच्युतम् ॥ उवाच वचनं काले त्रिजटा स्वप्न संश्रितम् ॥ ८ ॥ गजदन्तमयीं दिव्यां शिविकामन्तरिक्षमाम् ॥ युक्तां हँससहस्रेण स्वयमास्थाय राघवः ॥ शुक्कुमाल्याम्बरधरो लक्ष्मणेन सहागतः ॥ ९ ॥ स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता ॥ सागरेण परिक्षिप्तं श्वेतं पर्वतमास्थिता ॥ रामेण संगता सीता भास्करण प्रभा यथा ॥ १० ॥ राघवश्य मैया दृष्टश्चतुर्दन्तं महागजम् || आरूढः शैलसंकाशं चंचार सहलक्ष्मणः ॥ ११ ॥ ततस्तो नरशार्दूलौ दीप्यमानौ स्वतेजसा || शुक्लमाल्याम्बरधरौ जानकीं पर्युपस्थितौ ॥ १२ ॥ ततस्तस्य नगस्याग्रे ह्याकाशस्थस्य दन्तिनः ॥ भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता ॥ १३ ॥ भर्तुरङ्कात्समुत्पत्य ततः कमललोचना || चन्द्रसूर्यौ मया दृष्टा पॉणिना परिमार्जती ॥ १४ ॥ ततस्ताभ्यां कुमाराभ्यामास्थितः स गजोत्तमः ॥ सीतया च विशालाक्ष्या लङ्काया उपरि स्थितः ॥१५ पाण्डरर्षभयुक्तेन रथेनाष्टयुजा स्वयम् || [ शुक्लमाल्यांबरधरी लक्ष्मणेन सहागतः ॥ ततोन्यत्र मया दृष्टो रामः सत्यपराक्रमः ] ॥ १६ ॥ इहोपयातः काकुत्स्थ: सीतया सह भार्यया ॥ १७ ॥ ॥१२॥ श्लोका- अद्य अस्मिन्दिने । इदानीं अस्मिन्क्षणे | भक्षयिष्य- | म् | विष्ठानुलेपो रुदितं मृतं च स्वप्नेष्वगम्यागमनं च तीत्यब्रुवन्निति पूर्वेण संबन्धः ॥ ३ ॥ त्रिजटा धन्यं” इति ॥ ११॥ चचार सीतां प्रतीति शेष विभीषणपुत्री । शयानेत्यनेन स्वप्नवृत्तान्तकथनत्वरो- ततस्तस्य नगस्याग्र इति ॥ अत्र द्वादशसह च्यते ॥ ४–६ ॥ निशीत्यनन्तरमितिकरणं द्रष्टव्यं गताः त्रयोदशसहस्रादिमोयं श्लोकः | गायाचित्र्यास्त्रयो ॥ ७ ॥ काले उषःकाले यस्स्वप्नः तत्संश्रितं ॥ ८ ॥ दशमक्षरमत्र बोध्यम् || १३ || चन्द्रसूपाणिना आगतः लङ्कामिति शेषः ॥९-१०॥ महागजमारूढ | परिमार्जतीति । अत्र स्वप्नाध्यायवचनं । आदित्य- इति शिबिकात इति शेषः । तथोक्तं स्वप्नाध्याये - मण्डलं वातु चन्द्रमण्डलमेव वा । स्वप्ने र गृह्णाति "आरोहणं गोवृषकुञ्जराणां प्रासादशैलाप्रवनस्पतीना- हस्ताभ्यां राज्यं संप्राप्नुयान्महत् इति ।। १४६-१७ ।। जनं यस्यतादृशं । परुषं परुषवाक्यमब्रुवन् ॥ २ ॥ स० अद्येत्युक्तौ श्वःप्रातः पर्यन्तमितिभ्रमोमा हिभूदितीदानी मित्युत्त ॥ ॥ ३ ॥ ति० प्रबुद्धेत्यनेन तावत्पर्यन्तंसुप्तवतीतिगम्यते ॥ ४ ॥ ती • कालेप्रातःकाले | स्वप्नसंश्रितं प्रातःकालदृष्टस्वप्नदृष्टार्थविषयकं । अनेन स्वस्यशीघ्रफलदत्वंसूचितं ॥७॥ ती० एतेन लङ्कायामेवरामस्य सीतादर्शनंसूचितं ॥९॥ शि० सीता स्वर्गगङ्गासदृशी। सीता वैदेही । सार्ध श्लोक एकान्वयी । एकः सीताशब्दः आचारक्किबन्तप्रकृतिककर्तृक्विबन्तः । " सीता लाङ्गलपद्धति वैदेही स्वर्गगङ्गासु " इतिमे- दिनी ॥ १० ॥ ति० शुक्लमाल्यांबरघरोरामोलक्ष्मणेनस हेहागतइत्यन्वयः | अन्यत्र स्वप्नान्तरे ॥ १६ ॥ [ पा० ] १ घ. हन्तेदानीं. २ छ. ज. ज. भक्षयिष्यामो. ३ ङ. झ. ट. वृद्धाप्रबुद्धा. ४ क. ग. घ. जयायच ५ क. ग. ङ.ट. मुखोद्गतं. ६ ग. घ. ङ. छ. झ ञ ट वाजिसहस्रेण ७ क. च. छ. ञ. शुक्लांबरधरोवीरो. ८ क. ख. ड.. च. ज.-ट. समागतः. ९ ङ. च. छ. झ. न. ट. श्वेतपर्वतं. १० ट. यथाप्रभा. ११ ङ. झ ञ ट पुनर्दृष्टः. २. ग. १४-डं. ङ. झ. अ. ट. चकास. च. छ. ज. जगाम. १३ ङ. झ. ट. ततस्तुसूर्यसंकाशौ. क. च. छ. ज. ततस्तु. पाणिभ्यां. १५ इदमर्धद्वयं क. ग. ट. पाठेषु दृश्यते.