पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ a श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ सुलोहिततलौ श्लक्ष्णौ चरणौ सुप्रतिष्ठितौ ॥ दृष्ट्वा ताम्रनखौ तस्या दीप्यते मे शरीरजः ॥ १५ ॥ हुताग्नेरार्चिसंकाशामेनां सौरीमिव प्रभाम् दृष्टुं सीतां विशालाक्षीं कामस्य वशमेयिवान् ॥१६॥ उन्नसं वदनं वल्गु विपुलं चारु लोचनम् । पश्यंस्तदाऽवशस्तस्याः कामस्य वशमेयिवान् ॥ १७॥ क्रोधहर्षसमानेन दुर्वर्णकरणेन च । शोकसंतापनित्येन कामेन कलुषीकृतः॥ सा तु संवत्सरं कालं मामयाचत भामिनी । प्रतीक्षमाणा भर्तारं राममायतलोचना ॥ १९ ॥ तन्मया चारुनेत्रायाः प्रतिज्ञातं वचः शुभम् ॥ श्रान्तोऽहं सततं कामाद्यातो हय इवाध्वनि ।। २०॥ कथं सागरमॅक्षोभ्यमुत्तरन्ति वनौकसः ॥ बहुस वझषाकीर्णं तौ वा दशरथात्मजौ ॥ २१ ॥ अथवा कपिनैकेन कृतं नः कदनं महत् । दुर्जेयाः कार्यगतयो जूत यस्य यर्थामतिः ॥ २२ ॥ मैनुषान्मे भयं नास्ति तथाऽपि तु विमृश्यताम् । तदा देवासुरे युद्धे युष्माभिः सहितोऽजयम् । सौम्या रम्या मायेव प्रतिक्षणमपूर्ववदाश्वयवहवस्तु- | कलुषीकृतः व्याकुलचित्तोस्मि ॥ १८ ॥ यद्येवं सा वत् स्थिता ॥ १४॥ क्रमेणारोक्ष्यतीत्याशङ्कय मन्म | प्रसह्यापि शय्यामारोप्यतां तत्राह-सा त्विति । थ विलम्बं नसहत इत्याह-मुलोहितेति । सुप्रति- संवत्सरं कालं संवत्सररूपं कालं । संवत्सराभ्यन्तरे ष्ठितौ समतलैौ दृष्ट्वा । स्थितस्येति शेषः । शरीरजः | रामो यदि नागतः तदा तथा करिष्यामीत्ययाचते कामः ॥ १५॥ सोपि निगृह्यतामित्याशङ्कयाह-हुते- | त्यर्थः । इदं चारोष्योक्तं । वस्तुतो रावणेनैव तथा त्यादि । अर्धमेकं वाक्यं । अचिश्शब्दस्य इकारान्तत्व- | प्रतिज्ञानादिति भावः । १९ ॥ चारुनेत्राया इति माषं । सौरीभिवप्रभामित्यस्य दृश्चेत्यादिशेषपूरणेन | प्रतिश्रवणहेतुः । नयनसौन्दर्यपारवश्येन तद्वचनम संबंन्धः ॥ १६ ॥ .उनस उन्नतनासिकं। ‘‘ उपस- ीकृतवानस्मीतिभावः। अध्वनि दीर्घमागें ॥ २० ॥ गीच ” इति नसादेशः अवशः विवशः तदधीनः कथं | कथमेनामुपलप्स्यसे तामुपनेतुमुपागते सपरिकरेद निगृहीयामिति भावः । वल्गु सुन्दरं ।। १७ ॥ काम- | शरथावित्यत आह--कथमिति । उत्तरन्ति उत्तरि- वंश्यत्वमेव विवृणोति--क्रोधेति । क्रोधहर्षयोः | ष्यन्ति । सत्त्वानि झषव्यतिरिक्तजन्तवः ॥ २१ ॥ समानेन क्रोधे हर्षे चैकरूपेण । दुर्वर्णकरणेन वैव- | तर्हि किमिदानीं विचार्य तत्राह--अथवेति ॥ यस्य Qर्यकारिणा । शोकसंतापनियेन शोके मनोव्यथायां । यथा मेतिः तथा ब्रूतेत्यर्थः ॥ २२ ॥ विभीषणमत संतापे शरीरपीडायां च नित्येन अनपायेन कामेन । । व्यावृत्त्यथे स्वमतमाह-मानुषादिति । सपादश्लो इतिद्वितीया ॥ ११ ॥ शि० ननुतर्हि किमर्थसंरोध्यतइत्यतआह-हुतेति । सौरप्रभामिव एनांसीतां लब्ध्वेतिशेषः तस्याःसी तायवदनंपश्यन् अवशःस्वतन्त्रोषियोरामः कामस्य तत्प्राप्तिविषयकोत्कटेच्छायाः । वशमेयिवान् सरामःक्रधृकोपंहर्षयतिवर्धयति तेनसीतानिरोधेन समानंजीवनीयस्यतेन । दुर्वर्णस्य रामशरीरवैवर्यस्य करणंयस्मिस्तेन । शोकसंतापयोःनियंनियमेनस्थितियैनते. मकमेन कलुषीकृतः व्याप्तः। एतेन रामदुःखप्राप्तयेएवसीता निरोधइतिध्वनितं । साधुलोकद्वयमेकान्वयि । ति० अवशोखाधी मेंएव तस्यावदनंपश्यन्नेयिवान् प्राप्तवान् । यत्किचिद्विष्य निमित्तकक्रोधहर्षकालयोरपिसमनेन तावप्यभिभूयान्तःप्रवृत्तेन । दुर्व र्णकरणेन कान्तिनशकेन । तदप्राप्तिजयोःशोकसंतापयोः नित्येन नित्यप्रवर्तकेन ॥ १६-१८ । ननुस्खनगरस्थितायांतस्यांकि , मि येवंदुःखभोगोतआह--साविति । सातु संवत्सरंकालं तरसमाप्तिपर्यन्तं । रामंप्रतीक्षमाणा ममास्पर्शमयाचत । मयमितथा स्वितिप्रतिज्ञातं । बलात्कारेशपान्मरणभियाखेनैवकृतंसमयंतद्याचितवेनबूतइत्यत्रवस्तुतत्वं । न हिसीलँवंयाचितुमर्हतीति । अतएव पूर्वं ‘‘ सामेनशय्यामारोमिच्छयलसगामिनी ’” इतिसामान्येनैवो । शि० ननुभर्तार विनासाकीजीवतीत्यतआह-सेति । भर्तारंप्रतीक्षमाणासा सीता संवत्सरं वर्षपर्यन्तं । कालं खजीवनसमयं मामयाचत अवदत् । ती० तह्यदितआरभ्यप्रतिकूल यासीतयाकिंप्रयोजनंसायज्यतमित्याशंकर “ सामेनशय्यामारोढमिच्छयलसगामिनी ” इत्यवशादागतसत्यवचनसूचितंतदनु- रागाभावंसंगोप्यखकृतस्यावधेतप्रार्थन।पूर्वकखमारोप्याह-सखित्यादि । कालं अवधिनाय चत । १९ स० कामात खप्रतिज्ञापरिपालननिमितसीतास्पर्शाभवजनितात् अहंभ्रान्तः सततमध्वनियातो हयइव । रंभापुञ्जकस्थलीशापनिमित्तमरण भयात्तदस्पर्शइतिगूढोभिप्रायः ति० अतःकायैगतयोदुर्जेयाः। तस्माद्यस्ययथामति यद्भाति तद्दत ॥ २२ [ पा° ] १ इदमधे क.ट. पाठेषुनदृश्य ते. २ क, ख, ग, ङ. झ. अ. ट.स्तदवशः. घ. तद्वदनंतस्य। ३ क. ड-ट. मक्षोभ्यंतरिष्यन्ति. ४ झ. ज़, यथामति. ५ इ. झ. ट. मानुषानो. ६ क, तथादेवासुरांश्चपियुष्माभिः.